Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
जम्बूद्वीपप्रज्ञप्तिसूत्रे वास्तविक कल्याण फलानां 'कडाणं' कृतानां कर्मणां-पुण्यकर्मणां 'कल्लाणफलबित्तिविसेसं पच्चणुभवमाणाविहरंति' कल्याणं-कल्याणरूपं फलवृत्तिविशेष फलविपाके परिणाम फलं प्रत्यनुभवन्तः एकैकशोऽनुभवविषयं कुर्वन्तः सन्तो विहरन्ति ।
इत्येवं पद्मवरवेदिकाया बहिः स्थितवनषण्डवर्णनमुक्तम् । अधुना तस्या एव मध्यवर्ति प्रदेशान्तर्गत महावनपण्डवर्णन चिकीर्षुराह-'तीसेणं इत्यादि-'तीसेणं जगइए उप्पि' तस्याः पूर्वोक्तायाः खलु जगत्याः उपरि-ऊर्ध्व भागे 'अंतो पउमवर वेइयाए' स्थितायाः पद्मबरवेदिकायाः अन्तः मध्ये यः प्रदेशः, 'एत्थ णं एगं महं वणसंडे पण्णत्ते' अत्र-अस्मिन्प्रदेशे खलु एको महान् विशालो वनपण्डः प्रज्ञप्तः, 'देसूणाई दो जोयणाई विक्खंभेणं' सच देशोने द्वे योजने विष्कम्भेण विस्तारेण, 'वेदियासमए परिक्खेवेणं, वेदिकासमकः-वेदिकया पद्मवरवेदिकया समः तुल्यः वेदिकासमः स एव वेदिका समकः परिक्षेपेण-परिधिना, पद्मवरवेदिकापरिक्षेपयुक्त इत्यर्थः, अस्य वर्णनं पद्मवरवेदिकडाणं कम्माणं कल्लाणफलवित्तिविसेसं पच्चणुभवमाणा विहरंति" पूर्व में आचरित किये गये शुभाध्यवसाय से सविधि शोभनपराक्रमपूर्वक उल्लास के साथ सेवित किये-ऐसे शुभकल्याणकारी फलवाले पुण्यकर्मो के कल्याणरूप फल को उनके उदयकाल में भोगते हुए अपने समय को व्यतीत करते रहते हैं।
इस प्रकार से पद्मवरवेदिका के बाहर के वनषण्ड का वर्णन कर-अब सूत्रकार उमके मध्यवर्ती महावनपण्ड का वर्णन करते हुए कहते है
"तीसेणं जगइए उपि अंतो परमवर वेइयाए" उस जगती के ऊपर जो पद्मवरवेदिका कही गई है उस पद्मवरवेदिका के भीतर “एत्थ णं एग महं वणसंडे पण्णत्ते” एक बहुत विशाल वनषण्ड कहा गया है यह वनषण्ड "देसूणाई दो जोयणाई विखंभेणं वेदिया समए परिक्खेवेणं किण्हे जाव तणविहूणे णेयव्वे" चौड़ाई में कुछ कम दो योजन का है तथा इसकी परिधि का
कल्लाणफवित्तिविसेस पच्चणुभबमाणा विहरंति" पूर्वमा मायरित शुमायવસાયથી વિધિ શોભન પાકમપૂર્વક ઉલાસની સાથે સેવન કરેલા – એવા શભકલ્યાણકારી ફળવાળા પુણ્ય કર્મોના ક૯યાણ રૂ૫ ફળ ને તેમના ઉદયકાળમાં ભેગવતાં પોતાના સમયને પસાર કરે છે.
આ પ્રમાણે પાવર વેદિકાને બહારના વનખંડનું વર્ણન કરીને હવે સૂત્રકાર તેના मध्यवती मानमर्नु न त ४ छ:-"तीसेण जगईए उम्पि अंतो पउमवरवे इयाए” a तानी 3५३ पावरवहा छ त पव२ वी मह२ "एत्थणं एगं महं वणसंडे पण्णत्ते २४ मई विश न ४ामा मा छे 20 वष : “देसणाई दो जोयणाई विखमे ण वेदियासमए परिक्खेवेणं किण्हे जाव तण विहूणे णेयव्वे" यઈમાં કંઈક સ્વ૫ બે યે ન જેટલું છે તેમજ આની પરિધિ નો વિસ્તાર વેદિકાની પરિધિ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org