Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका-द्वि. वक्षस्कार सू. ४५ भगवतः संहननादि निरूपणम्
४०१ स्थानसंस्थितः समाः तुल्याः अन्यूनाधिकाः चतस्रः अस्रयो हस्तपादोपर्यधोरूपाश्चत्वारोऽपि विभागाः शुभलक्षणोपेता यस्य संस्थानस्य तत् समचतुरस्र-तुल्यारोह सरिणाई, तच्च तत् संस्थानम् =आकारविशेषः, तेन संस्थितः युक्तः, तथा 'पंच धणुसयाई' पञ्चधनुश्शतानि 'उद्धं उच्चत्तेणं होत्या' ऊर्ध्वमुच्चत्वेन अभवत् आसीदिति । इत्थं भगवतः शरीरवर्णनमभिधाय सम्प्रति कुमारवासमध्यादि स्थिति छद्मस्थत्वादिपर्यायांश्च प्रदर्शयन् निर्वाणकल्याणमाह-'उसभेणं अरहा वीसं' इत्यादि । 'उसभेणं अरहा वीसं पुव्वसयसहस्साई' ऋषभः खलु अर्हन् विंशतिपूर्वशतसहस्राणि-विंशतिलक्षपूर्वाणि 'कुमारवासमझे वसित्ता' कुमारवासमध्ये उषित्वा -स्थित्वा, 'तेवढेि पुन्चसयसहस्साई' त्रिषष्टिं पूर्वशतसहस्राणि त्रिषष्टिलक्षपूर्वाणि 'महाराजवासमझे वसित्ता' महाराज्यवासमध्ये उषित्वा, इत्थं 'तेसीई पुव्वसयसहस्साई' ज्यशीतिं पूर्वशतसहस्राणि-ज्यशीतिलक्षपूर्वाणि 'अगारवासमज्झे' अगारवासमध्ये-गृहस्थत्वे 'वसित्ता' उषित्वा, ततो 'मुंडे भवित्ता अगाराओ' मुण्डो भूत्वा वज्रऋषभनाराच संहनन है; जिसके द्वारा शरीर पुद्गल दृढ किये जाते हैं उसका नाम संहनन है यहसंहनन अस्थिनिचयरूप होता है, भगवान् ऋषभनाथ का यही संहनन था "समचउरंससंठाण संठिए" संस्थान-समचतुरस्र था, जिस-संस्थान में हाथ, पैर, ऊपर और नीचे का भाग ये चारों अवयव सम अन्यूनाधिक प्रमाण वाले होते हैं तथा शुभलक्षणों से युक्त होते हैं, उस संस्थान का नाम समचतुरस्र संस्थान है, "पंच धणुसयाई उद्धं उच्चत्तण होत्था" इनके शरीर की ऊँचाई ५०० धनुष की थी, "उसमेणं अरहा वीसं पुव्वसयसहस्साई कुमारवासमज्झे वसित्ता" ये ऋषभनाथ जिनेन्द्र २० बीस लाख पूर्वतक कुमारावस्था में रहे, "तेवढेि पुष्वसयसहस्साई महाराज वासमझे वसित्ता" ६३ लाख पूर्व तक महाराजा के पद पर रहें, "तेसोई पुवसयसहस्साई अगारवासमझे वसित्ता" इस तरह ८३ लाख पूर्व तक ये गृहस्थावस्था में रहे, "मुंडे भवित्ता अगाराओ अणगारियं पव्वइए" बाद में ये मुण्डित होकर अगारावस्था को छोड़कर अनगारावस्था વજ નામનું હાડકું બેસાલ હોય છે. આકારણથી જ આ સંહનનું નામ વજી અષભ નારાચ સહનન છે. જેના વડે શરીરના પુદગલા મજબૂત કરવામાં આવે છે. તે સંહન કહેવાય છે. એ સં હનન અસ્થિ સમૂહ રૂપ હોય છે. ભગવાન ઋષભનાથનું એ જ સહનન ७तु 'समचउरंससंठाण संठिए' तमनु संस्थान सभयतुरख तु.२ स्थानमा साथ, प्रम ઉપર અને નીચેને ભાગ આ ચારે અવયવ સમ–અન્યૂનાધિક પ્રમાણ વાળા હોય છે. અને शुभ लक्षणेथी युताय छे. ते संस्थाननु' नाम सभयतु२ख संस्थान छे. 'पंच धणु सया उद्वं उच्चत्तंण होत्था' तमना शरी२नी या ५००-यांय से। धनुषनी ता. 'उसमेणं अरहा वीसं पुवसयसहस्साई कुमारवासमझे वसित्ता । 0 ऋषभनाथ नेन्द्र २० वीस ५यन्त भा२ मस्यामा २द्या. 'तेवट्टि पुश्वसयसइस्साई महाराजवासમશે વરિત્તા' આ પ્રમાણે ૬૩ લાખ પૂર્વ સુધી મહારાજ પદ પર બિરાજ્યા. ત્યાર બાદ 'तेसिइ पुव्वसयसइस्साई अगारवासमझे वसित्ता । ८३ प पू सुधा तया स्था.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org,