Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका तृ• वक्षस्कारः सू० ६ स्नानादिनिव्रत्यनन्तरोय भरतकार्यनिरूपणम् ५९७ हताङ्कः नामाङ्कितः शरः तत्रैवोपागच्छति, तत्र नामरूपोऽहतः-अखण्डितः अङ्कःचिन्हं यत्र स तथा नामाङ्कित इत्यर्थः (उवागच्छित्ता) उपागत्य (तं णामाहयंक सरं गेण्हइ) तं नामाहताङ्क शरं गृह्णाति (णामंकं अणुप्पवाएइ) नामाङ्कम् अनुप्रवाचयति वर्णानुपूर्वोक्रमेण पठति (णामकं अणुप्पवाएमाणस्स इमे एयारूवे अज्झथिए चिंतीए पत्थिए कप्पिए मणोगए संकप्पे समुप्पज्जित्था) नामाङ्कम् अनुप्रवाचयतोऽयं वक्ष्यमाण एतद्पो वक्ष्यमाणस्वरूप आध्यात्मिकः चिन्तितः प्राथितः कल्पितः मनोगतः संकल्पः समुदपद्यत, तत्र आत्मनि अधि अध्यात्म तत्र भवः आध्यात्मिकः आत्मविषय इत्यर्थः अङ्कुरइव चिन्तित इति, संकल्पश्च द्विधा ध्यानात्मकः चिन्तात्मकश्च तत्राद्यः स्थिराध्यवसायलक्षणः, द्वितीयश्चलाध्यवसायलक्षणः, अस्मिन् पक्षे चिन्तितः-चिन्तात्मकः चेतसोऽनवस्थितत्वात् प्रार्थितः-प्रार्थनाविषयः अयं मे मनोरथः फलवान् भूयादित्यभिलापात्मक इत्यर्थः पुष्पित इव कल्पितः = स एवं च्छित्ता तं णामाहयंक सरं पगेण्हइ ) वहां आकर के उसने उस नामाङ्कित बाण को अपने हाथ में उठा लिया । (णामकं अणुप्पवाएइ) और नाम के अक्षरों को वाचा ( णामक अगुप्पवाएमाणस्स इमेण्याचे अज्झस्थिर पत्थिर मगागर संकरपे समुपजत्था ) नामांकित अक्षरों को वाचते हुए उसे ऐसा वक्ष्यमाण स्वरूप वाला आध्यात्मिक, चिन्तित, प्रार्थित, कल्पित, मनोगत, संकल्प उत्पन्न हुआ। वह संकल्प आत्मा में उत्पन्न हुआ इसलिये उसे आध्यात्मिक कहा है चिन्ता युक्त होने से वह चिन्तित था । संकल्प दो प्रकार का होता है-एक ध्यानात्मक और दूसरा चिन्तात्मक । इनमें पहिला स्थिर अव्यवसायरूप होता है। क्यों को यह तथाविध दृढ संहननादिगुण वालों के होता है, दूसरा चलाध्यवसाय रूप होता है। और यह तथाविध दृढ़संहननादि गुणवालों से भिन्न जीवों के होता है उनमें से यह संकल्प चित्त की अनवस्थितिरूप होने से चिन्तित था ऐसा संकल्प अनभिलाषात्मक भी हो सकता है । इसके लिये कहा गया है कि नहीं यह उसका संकल्प प्रार्थित था अभिलाषा जन्य था अर्थात् यह मेरा संकल्प फग्राही होगा डत त्यां गया. (उवागच्छिता तं णामाहयक सरं गेहइ) isतत नामांतिने पोताना हायमांदी (णामक अगुपचापह) सने नामता २५५२। पांच्या, (णामंक अणुप्पवाएमा गस्त इमे एपारूवे अज्झस्थिए पत्थिर मणोगए संकप्पे समुपज्जित्था) નામાંકિત અક્ષરો વાંચીને તેને એ વફ્ટમાણું સ્વરૂપ વાળે આધ્યાત્મિક ચિંતિત, પ્રાથિત કહિપત, મને ગત સંક૯પ ઉપન થયા. તે સંક૯૫ આત્મામાં ઉતપન થયા એ આધ્યાત્મિક કહેવામાં આવ્યો છે. ચિત્તાયુક્ત હવા બદલ તે ચિંતિન્ હતું. સંક૯૫ બે પ્રકારના હોય છે-એક દવાનામક અને બીજે ચિન્તામક એમાં પ્રથમ સ્થિર અધ્યવસાય રૂપ હોય છે કેમકે એ તથાવિધ દઢ સંહનાનાદિ ગુણવાળાઓને થાય છે. બી જે સંક૯૫ ચલાધ્યવસાય રૂપ હોય છે અને તે તથાવિધ દઢ સંહનાનાદિ ગુણવાળાઓથી ભિન્ન જીવે ને હેાય છે, તેમનામાં આ સંકલપ ચિત્તની અનવસ્થિતિ રૂપ હેવા બદલ ચિંતિત હતે. એવો સંકલપ અનભિલાષામક પણ થઈ શકે એથી કહેવામાં આવેલ છે કે આ સંકલપ
meanemone
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org