Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका तृ• वक्षस्कारः सू०१३ सुषेणसेनापतेर्विजयवर्णनम्
६७९ विस्तारेण इति चेन्न चमच्छत्रयोः अन्तराल पूरणाय तथोक्तत्वात् इति 'तत्थ साहियाई' तत्र उत्तरभरत-मध्यखण्डवर्ति किरातकृतमेघोपद्रवनिवारणादि कार्ये साधिकानि किन्चिदधि कानि 'तएणं से दिवे चम्मरयणे मुसेणसेणावइणा परामुढें समाणे विप्पामेव णावाभूए जाए यावि होत्था'ततः खलु तद्दिव्यं चर्मरत्नं सुषेणसेनापतिना परामृष्टं स्पृष्टं सत् क्षिप्रमेव शीघ्रमेव नौभूतं महानद्यत्ताराय नौ तुल्यं जातं चाप्य भवत्-नावाकारेण जातम्, 'तएण से मुसेणे सेणावई सखंधावारबलवाहणे णावाभूयं चम्मरयणं दुरुहइ, ततः चर्मरत्न नौ भवनानन्तरं खलु स सुषेणः सेनापतिः-सेनानी: सस्कन्धावारबलवाहन: स्कन्धावारस्य-सैन्यस्य ये बलवाहने इस्त्यादि चतुरङ्ग शिविकादि रूपे ताभ्यां सह वर्तते यः स तथा एवं भूतःसन् नौभूत चर्मरत्नं दुरूह्य आरुह्य सिंधु महाणई' सिन्धु सिन्धुनाम्नी महानदीम् विमलजलतुङ्ग वीचिम्, विम जलस्य स्वच्छोदकस्य तुङ्गाः अत्युच्चाः वीचयः कल्लोलाः यस्यां सा तथा ताम् 'णावाभूएणं चम्मरयणेणं' नौभूतेन चर्मरत्नेन 'सबलवाहणे' सबलवाहनः बलवाहनाभ्यां हस्त्यादि चतुरङ्गशिविकादिरूपाभ्यां सह वर्त्तते यः स तथा 'सेणे' ससेनः सेनास१२ बारह योजन के विस्तार वाला ही था तो फिर उतने बिस्तार वाले सैन्य को अपने भीतर स्थान देने के लिये चर्मरत्न को भी उतना ही बढना चाहिये था यह अधिक क्यों वढा १५ योजन प्रमाण ही इसे बढना चाहिये था। तो इसका उत्तर ऐसा है कि यह जो इतना बढा सो चर्म और छत्र के अन्तराल को पूरा करने के लिये ही बढा (तत्थ सहियाई) यही बात इस सूत्र पाठ द्वारा पुष्ट की गई है-उत्तर भरत मध्यखण्डवर्ती किरात द्वारा कृत मेघ के उपद्रव को रोकने के लिये ही यह १२ योजन प्रमाण से कुछ अधिक विस्तृत हुआ । (तएणं से दिव्वे चम्मरयणे सुसेणसेणावइणा परामुढे समाणे खिप्पामेव णावाभूए जाए ) वह दिव्य चर्मरत्न सुषेण सेनापति द्वारा स्पष्ट होता हुआ शोघ्र ही नौका रूप हो गया । (तएणं से सुसेणे सेणावई सखंधावार बलवाहणे णावाभूयं चम्मरयणं दूरूहइ) इसके अनन्तर वह सुषेण सेनापति स्कन्धावार के बल और बाहन -हस्त्यादि चतुरंग एवं शिविकादि रूप बाहन से युक्त हुआ उस नोभूत चर्मरत्न पर सवार हो गया ( दुरूहित्ता सिंधु महाणई विमलजलतुङ्गवीचिं णावाદિવ્ય ચર્મરત્નની અંદર સ્થાન આપવા માટે તેને પણ આટલું જ વિસ્તૃત કરવું જ જોઈએ તો એને જવાબ આ પ્રમાણે છે કે એ જે ઉપર્યુક્ત પ્રમાણ જેટલું વિસ્તત થયું છે તે यर्भ मन छत्रना अंतराने २ ४२॥ ४ विस्तृत यु तु. (तत्थसहियाई) से। વાત એ સૂત્રપાઠ વડે પુષ્ટ કરવામાં આવી છે. ઉત્તર ભારત ખંડવતી કિશત દ્વારા કૃત મેઘના ઉપદ્રવને રોકવા માટે જ એ ૧૨ ચાજન પ્રમાંથી કંઈક વધારે વિસ્તૃત થયું હતું. (त एणं से दिवे चम्मरयणे सुसेणसेणावइणा परामुढे समाणे खिप्पामेव णावाभूए કપ) તે દિવ્ય ચ રત્ન સુષેણ સેનાપતિ વડે પૃટ થતાં જ એકદમ નૌકા ૩૫ થઈ ગયું. (त एणं से सुसेणे सेणावई सखंधावारबलवाहणे णावाभूयं चम्मरयण दुरुहइ) अना પછી તે સુહાણ સેનાપતિ સ્કધાવારના બળ (સેના અને વ હેન-હત્યાદિ ચતુરંગ તેમજ शिमि१३५ पानथी युत थये। नौ। ३५ ते यमल 6५२ सवार २४ गयो. (दुरुहिता सिंधुमहाणई विमलजलतुङ्गवीचिं णावाभूएण चम्मरयणेण सबलवाहणे ससेणे समु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org