Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका १.३ वक्षस्कारः सू०२८ राज्योपार्जनानन्तरीयभरतकार्यवर्णनम् ८८३ ईसितुंगाणं ईसि उच्छंगउन्नयविसालधवलदंताणं कंचणकोसीपविट्ठदंताणं कंचणमणि रयणभूसियाणं वरपुरिसारोहगसंषउत्ताणं गयाणं अट्ठसयं पुरओ अहाणुपुवीए संपत्थियं त्ति' तदनन्तरं च खलु ईषदान्तानाम्-मनाग्ग्राहितशिक्षाणम् इदं च वक्ष्यमाणगजाना मित्यस्य विशेषणम् पुनश्च कीदृशानाम् ईषन्मत्तानाम्-मनाग युवत्वमापन्नानं यौवनारम्भवर्तित्वात् पुनः कीदृशानाम् इषतुङ्गानाम् ईषदुच्चानाम् तस्मादेव 'ईसि उच्छंग उन्नय विसालधवलदंताणं, ईषदुच्छङ्गोन्नतविशालधवलदन्तानाम् ईषदुच्छङ्ग, उत्सङ्गः पृष्टदेशः तस्मिन् ईषदुत्सङ्गे किञ्चित्पृष्टदेशभागे उपरि उन्नता मेरुदण्डा अधो भागे च विशालाश्च उदरापरपर्यायावयव विशेषाः योवनारम वितित्वादेव ते च ते धवलदन्ताश्च ते सन्ति येषां ते तथा भूतास्तेषाम् पुनः कीदृशानां गजानां काञ्चन कोशी प्रविष्टदन्तानाम्-काश्चनकोश्यः सुवर्णखोलाः ताप्नु प्रविष्टा दन्ताः येषां ते तथाभूताः तेषाम् तथा काञ्चनमणिरत्न भूषितानां काञ्चनानि सुवर्णानि मेणयः चन्द्रकान्तादयः रत्नानि च अन्ये बहुमुल्यकरत्नविशेषास्तैः भूषिताः शोभिताः ये ते तथाभूताः तेषाम् पुनः कीदृशानाम् वरपुरुषरोहकसंप्रयुक्तानाम् वरपुरुषाः श्रेष्टपुरुषाः ये रोहकाः आरोहकाः निषादिनस्तैः सम्प्रयुक्ताः ईसितुंगाणं ईसिउच्छंग उन्नवि मालधवलदंताणं कंचणकोडोपविद्वदंताणं कंचणमणिरयणभूसियाणं वरपुरिसारोहणसंपउत्ताणं गयाणं अट्ठसयं पुरओ अहाणुपुबीए संपत्थियंत्ति) इनके बाद हाथियों का झुण्ड प्रस्थित हुआ ये हाथी जिनके अभी पूर्णरूप से दांत बाहर नहीं निकल पाये थे-किन्तु कुछ २ रूप में ही जिनके दांत बाहर निकले थे ऐसे थे इसी कारण जो पूर्णरूप से युवावस्था संपन्न नहीं थे-युवत्व की ओर बढ़ रहे थे प्री ऊँचाई जिनमें अभी प्रकट नहीं हो सकी था, पृष्ठ देश भी जिनका पूरा ऊँचा नहीं हो पाया थो, ऐसे उस ईषदुन्नतपृष्ठ देश में जिनका मेरुदण्ड कुछ २ ऊँचा था तथा अधोभाग में उदरापरपर्यायरूप . अवयव विशेष विशाल थे दांत इनके बिलकुल शुभ्र थे वे सुवर्णनिर्मित खोली से मावृत थे ये सुवर्णो से चन्द्रकान्त आदि मणियो से एवं बहुमूल्य रत्नविशेषों से शोभित थे इनके ऊँपर अश्व चण ईसिदंताणं ईसिमत्ताणं ईसितुंगाणं ईसिउच्छंग उन्नविसाल धवल दंताणं कंचण कोसीपविट्ठदंताणं कंचणर्माणरयणभूसियाणं वरपूरिसारोहणसंपत्ताणं गयाणं अट्ठसय पुरओ अहाणुपुव्वीए संपत्धित्ति) त्यारा हाथीमाना समूड प्रस्थित थी. ये डाथामा જેમના દાંતે હજી પૂર્ણ રૂપમાં બહાર પણ નીકળ્યા હતા, પણ છેડા-છેડા દાંત જેમના બહાર નીકળ્યા છે એવા હતા, એથી એ હાથીઓ પૂર્ણ રૂપમાં યુવાવસ્થા સમ્પન્ન થયા ન હતા. યુવાવસ્થા તરફ એ હાથીએ વધી રહ્યા હતા. પૂરે પૂરી ઊંચાઈ પણ એ હાથીઓની હજી પ્રકટ થઈ ન હતી, એ હાથી એના પૃષ્ઠભાગ પણ હજી સંપૂર્ણ રૂપમાં ઊંચા થયે ન હતો, એ વા એ ઈષદુ ઉન્નત પૃષ્ટ દેશમાં જેમને મેરુદંડ થેડ–ડો ઉંચો હતે. તથા અધ ભાગમાં ઊદર ઉપ૨ પર્યાયરૂપ અવયવ વિશેષો વિશાળ હતા એ હાથીઓના દાંતે એકદમ શુભ્ર હતા. એ દાંત સુવર્ણ નિર્મિત પત્રથી આવૃત્ત હતા એ હાથીએ સુવ– ણેથી, ચન્દ્રકાંત વગેરે મણિએથી તેમજ બહુમૂલ્ય રત્નવિશેષો થી શોભિત હતા, એમની
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org