Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका १०३ वक्षस्कारःसू. २८ राज्योपार्जनानन्तरीयभरतकार्यवर्णनम् ८७७ नाव सत्यवाहप्पभिईओ पुरओ अहाणुपुच्चीए संपट्ठिआ' तदन्तरं च खलु बहवो राजानो माण्डलिका; ईश्वराः-युवराजाः तलवराः नगररक्षका यावत्सार्थवाहप्रभृतयः पुरतः यथानुपूर्व्या संप्रस्थिताः अत्र-यावत्पदा माडम्बिक कोटुम्बिक मन्त्रि महामन्त्रि गणक दौवारिक अमात्य चेटपीठमईकनगरनिगम श्रेष्ठि सेनापति सार्थवाहाः इति ग्राह्यम् । तत्र-माडम्बिकाः मडंबो ग्रामविषेशः यस्य ग्रामस्य चतुर्दिा सार्द्ध तृतीय, कोशद्वयपर्यन्त ग्रामान्तरं न भवति सः तस्याधिपतिः तद्बहुवचने-मड बाधिपतयः, कौटुम्बिका:परिवारस्थायिनो माता पिताभ्रातभगिन्यादयः, मन्त्रिणः, सचिवा अमात्याः, महामन्त्रि ण, - सर्वोच्चामात्याः प्रधानमन्त्रिणः, गणकाः - ज्योतिषिकाः, दौवारिकाः - द्वारपालकाः, अमात्या - राज्याधिष्ठायकाः, चेटाः - दासा वा, पीठमाः - आस्थाने आसन्नासन्नसेवकाः समवयस्या इत्यर्थः, नगरम् प्रसिद्धम्, निगमाः - कारणिका वणिजो समूह चली (तयणंतरं चणं बहवे राईसर तलवर आव सत्थवाहप्पभिइओ पुर मो अहाणुपुष्व ए संपट्रिया) इस जनसमूह के बाद अनेक राजा-मांडलिकजन, ईश्वर युवराज, तलवर नगर रक्षक यावत् सार्थवाह मादिजन चले यहाँ यावत्पद में माडम्बिक, कोटुम्बिक मन्त्री महामन्त्री गणक-ज्योतिषी' दौवारिक, अमात्य चेट पोठमई अंगरक्षक नगरनिगम के श्रेष्टि जन, सेनापति" इन सबका ग्रहण हुआ है। जिस ग्राम के आस पाम दाई कोश तक दूसरा ग्राम नहीं होता है उसका नाम मडंब है इस मडंब ग्राम रूप विशेष-का जो अधिपति होता है वह माडम्बिक कहा गया हैं कुटुम्बिजन-माता पिता आदि-कोटुम्कि कहे गये हैं, मंत्री महामंत्री प्रधान ये भिन्न २ पद के अनुसार होते हैं गणक नाम ज्योतिर्विद का हैं जिसे भाषा में ज्योतिषी कहा गया है द्वारपाल का नाम दौवारिक है राज्य के अधिष्ठापक हाते हैं उन्हें अमात्य कहा जाता है दाप्ती दास आदि चेट कहलाते है पीठमर्द अङ्गरक्षक को कहते है जिसे अंग्रेजी में बोडीगार्ड कहा गया है अथवा जो समानवय के होते हैं वे भी पीठमर्द कहे जाते हैं। यादी. ( तयणंतर च णं बहवे राइसरतलवर जाव सत्थवाहप्पभिइओ पुरओ अहाणुपुख्खीए संपट्टिया) से निभूड ५७ी अने-मislerने।, श्वरयुवरात, નગર રક્ષક યાવત સાર્થવાહ વગેરે લોકો ચાલ્યા. અહી યાવત પહથી માડુંબિક કૌટુંબિક, મન્ત્રીઓ, મહામન્તોએ ગણુક-ષિીઓ દૌવારિક અમા ચેટ-પીઠમાઁ અંગરક્ષક, નગરનિગમના શ્રેષ્ટિજને, સેનાપતિઓ એ સર્વનું ગ્રહણ થયું છે. જે ગ્રામની આસપાસ અઢી ગાઉ સુધી અન્ય ગ્રામ હોય નહિ તેનું નામ મડંખ છે. એ મોંબ વિશેષ ને જે અધિપતિ હોય છે. તે માટુંબિક કહેવાય છે. કૌટુંબિકજન, માતા પિતા વગેરે ને કૌટું. બિક કહેવામાં આવ્યા છે. મંત્રી, મહામંત્રી પ્રધાન એ એ ભિન્ન પદ, સજબ હોય છે. ગણક નામ જ્યોતિર્વેિદનું છે, જેને હિન્દી ભાષામાં જ્યોતિષી કહેવામાં આવે છે દ્વારપાળ નું નામ દૌવારિક છે. રાજ્યના જે અધિષ્ઠાપક હોય છે તેને અમાત્ય કહેવામાં આવે છે. દાસી-દાસ વગેરેને ચેટ કહેવામાં આવે છે, પીઠમદ અંગરક્ષક ને કહે છે. જેને અંગ્રેજીભાષામાં બોડીગાર્ડ કહેવામાં આવે છે. અથવા જેઓ સમાનવાયના હેય છે તેઓને પીઠમ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org