Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Author(s): Bechardas Doshi
Publisher: Dadar Aradhana Bhavan Jain Poshadhshala Trust

View full book text
Previous | Next

Page 249
________________ शतक २.-उद्देशक ?. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. २२९ वत्तव्यं सिया. जम्हा तित्त-कडु-कसायं-ऽबिल-महुरे रसे जाणइ माटे 'सत्त्व' कहेवाय छे. तथा कडवा, कषाएला, खाटा अने तम्हा 'विन त्ति वत्तव्वं सिया. वेदेति य सुह-दुक्खं तम्हा मीठा रसोने जाणे छे माटे 'विज्ञ' कहेवाय छे अने सख तथा 'वेदो' त्ति वत्तव्यं सिया, से तेणद्वेणं पाणे ति वत्तव्वं .सिया, दुःखने भोगवे छे माटे 'वेद' कहेवाय छे. माटे ते हेतथी ते नि जाव-वेदो त्ति वत्तव्वं सिया. . थनो जीव 'प्राण' अने यावत्-'वेद' कहेवाय छे. १६. प्र०-मडाई णं भंते ! नियंठे निरुद्धभवे, निरुद्धभवप- १६. प्र०-हे भगवन् ! जेणे संसारने रोक्यो छे. जेणे वंचे. जाव-निद्विअट्टकरणिजे णो पुणरवि इत्थत्थं हव्वं आगच्छइ? संसारना प्रपंचने रोक्यो छे, यावत्-जेनुं कार्य, समाप्त थएल कार्यनी पेठे पूर्ण छे तेवो मृतादी निग्रंथ शुं फरीने पण शीघ्र मनुष्यपणुं वगेरे भावोने न पामे ? १६. उ०—गोयमा! मडाई णं नियंठे जाव-नो पुणरवि १६. उ०—हे गौतम ! हा, पूर्व प्रमाणेनो मृतादी निग्रंथ इत्थत्यं हव्वं आगच्छइ. यावत्-फरीने पण शीघ्र मनुष्यपणुं वगेरे भावोने पामतो नथी. १७.प्र०—से णं भंते ! किं वत्तव्वं सिया ? १७. प्र०—हे भगवन् ! ते निग्रंथनो जीव कया शब्दथी बोलावाय ? १७. उ०—गोयमा ! 'सिद्धे' त्ति वत्तव्वं सिया, 'बुद्धे' त्ति १७. उ०—हे गौतम ! ते 'सिद्ध' कहेवाय. 'बुद्ध' कहेवाय. वत्तव्वं सिया, 'मुत्ते' त्ति वत्तव्वं सिया, 'पारगए' त्ति वत्तव्वं सिया, 'मुक्त' कहेवाय. 'पारगत-पारने पामेलो'-कहेवाय. 'परंपरागत'परंपरगए' त्ति वत्तव्वं सिया; 'सिद्धे, बुद्धे, मुत्ते, परिनिव्वुडे, अनुक्रमे-एक पगथिएथी बीजे अने बीजे पगथिएथी त्रीजे एवी अंतकडे, सव्वदुक्खप्पहीणे ति वत्तव्वं सिया. ' रीते संसारना पारने पामेलो'-कहेवाय. अने ते 'सिद्ध' 'बुद्ध' 'मुक्त' 'परिनिर्वृत' 'अंतकृत्' तथा 'सर्वदुःखप्रहीण' कहेवाय. सेवं भंते !, सेवं भंते ! ति भगवं गोयमे समणं भगवं महा- हे भगवन् ! ते ए प्रमाणे छे, हे भगवन् ! ते ए प्रमाणे छे वीरं वंदति, नमसति, संजमेणं तवसा अप्पाणं भावमाणे विहरति. एम कही भगवान् गौतम श्रमण भगवंत. महावीरने वांदे छे, नमे छे अने संयम तथा तपवडे आत्माने भावता विहरे छे. ३. वायुकायस्य पुनः पुनस्तत्रैव उत्पत्तिर्भवति इत्युक्तम्, अथ कस्यचिद् मुनेरपि संसारचक्राऽपेक्षया पुनः पुनस्तत्रैव उत्पत्तिः स्याद् • इति दर्शयन् आह:-'मडाई णं भंते । नियंठे' इत्यादि. मृतादी प्रासुकभोजी, उपलक्षणत्वाद् एषणीयादी च' इति दृश्यम्. निम्रन्थः साधुरित्यर्थः, 'हव्वं' शीघ्रमागच्छति इति योग:. किंविधः सन् ? इत्याह-'नो निरुद्धभवे' त्ति अनिरुद्धाऽतनजन्मा चरमभवाऽप्राप्त इत्यर्थः, अयं च भवद्वयप्राप्तव्यमोक्षोऽपि स्यात् , इत्याह:-'नो निरुद्धभवपवंचे' त्ति प्राप्तव्यभवविस्तार इत्यर्थः. अयं च देव-मनुष्यभवप्रपञ्चाऽपेक्षयाऽपि स्यात् , इत्याहः-'णो पहीणसंसारे' त्ति अग्रहीणचतुर्गतिगमन इत्यर्थः, यत एवम् अत एव 'नो पहीणसंसारवेयणिजे त्ति अप्रक्षीणसंसारवेद्यकर्मा, अयं च सकृच्चतुर्गतिगमनतोऽपि स्यात् , इत्यत आह:-'नो वोच्छिन्नसंसारे' त्ति अत्रुटितचतुर्गतिगमनाऽनुबन्ध इत्यर्थः, अत एव 'नो वोच्छिन्नसंसारवेयणिजे त्ति नो नैव, व्यवच्छिन्नम् अनुबन्धव्यवच्छेदेन चतुर्गतिगमनवेद्यं कर्म यस्य स तथा. अत एव 'नो निद्वियद्वेत्ति अनिष्ठितप्रयोजनः, अत एव 'नो निद्वियवकरणिजे त्ति नो नैव निष्ठितार्थानाम् इव करणीयानि कृत्यानि यस्य स तथा. यत एवंविधोऽसौ अतः पुनरपि इति अनादौ संसारे पूर्व प्राप्तम् , इदानीं पुनर्विशुद्धचरणाऽवाप्तेः सकाशाद् असंभावनीयम् 'इत्थत्थं ति इत्यर्थम् एतमर्थम् अनेकशस्तियङ्-नर-नाकि-नारकगतिगमनलक्षणम्. 'इत्थत्त' इति पाठाऽन्तरम्, तत्र अनेन प्रकारेण इत्थम् , तद्भाव इत्थंत्वं मनुष्यादित्वम् इति भावः. अनुस्वारलोपश्च प्राकृतत्वात्. 'हव्वं' ति शीत्रम्, 'आगच्छइ' ति प्राप्नोति, अभिधीयते च कषायोदयात् प्रतिपतितचरणानां चारित्रवतां संसारसागरपरिभ्रमणम्, यदाहः-"जइ उवसंतकसाओ लहइ अणंतं पुणो वि. पडिवाय" ति. स च संसारचक्रगतो मुनिजीवः प्राणादिना नामषट्केन कालभेदेन, युगपञ्च वाच्यः स्याद् इति विभणिषुः प्रश्नयन् आहः-से णं' इत्यादि. तत्र स निर्ग्रन्थजीवः, किं' शब्दः प्रश्ने, सामान्यवाचित्वाच्च नपुंसकलिङ्गेन निर्दिष्ट इति. एवम् अन्वर्थयुक्ततया इत्यर्थः, १. मूलच्छायाः-वक्तव्यं स्यात्. यस्मात् तिक्त-कटु-कषाय-अम्ल-मधुरान् रसान् जानाति तस्माद् विज्ञ इति वक्तव्यं स्यात्. वेदयति च सुख-दुःखं तस्माद् वेदयिता इति वक्तव्यं स्यात्. तत् तेनार्थेन प्राण इति वक्तव्यं स्यात् , यावत्-वेदयिता इति वक्तव्यं स्यात्. मृतादी भगवन् ! निम्रन्थो निरुद्धभवः, निरुद्धभवप्रपञ्चः, यावत्-निष्ठितार्थकरणीयो नो पुनरपि इत्यर्थ शीघ्रम् आगच्छति ? गौतम ! मृतादी निर्मन्थो यावत्नो पुनरपि इत्यर्थं शीघ्रम् आगच्छति. तद् भगवन् ! किं वक्तव्यं स्यात् ? गौतम | सिद्ध इति वक्तव्यं स्यात् , बुद्ध इति वक्तव्यं स्यात् , मुक्त इति वक्तव्यं स्यात् , पारगत इति वक्तव्यं स्यात् , परंपरागत इति वक्तव्यं स्यात् ; सिद्धः, वुद्धः, मुक्तः, परिनिर्वृतः, अन्तकृतः, सर्वदुःखप्रक्षीण इति वक्तव्यं स्यात् . तदेवं भगवन् । तदेवं भगवन् ! इति भगवान् गौतमः श्रमणं भगवन्तं महावीरं वन्दते, नमस्यति, संयमेन तपसा 'आत्मानं भावयन् विहरतिः-अनु० १.प्र. छायाः-यदि उपशान्तकषायः लभते अनन्तं पुनरपि प्रतिपातम्. २. इयं पूर्वाधरूपा गाथा श्रीविशेपावश्यके १३०९ (पृ. ५६९, य.पं.).. तत्रैव तदुत्तरार्ध तु "न हु भे वीससियव्वं थेवे वि कसायसेसम्मि?:-अनु. Jain Education international For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372