Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Author(s): Bechardas Doshi
Publisher: Dadar Aradhana Bhavan Jain Poshadhshala Trust
View full book text ________________
२९३ श्रीरायचन्द्र-जिनागमसंग्रहे
शतक २.-उद्देशक ७. इत्यवसेयम् . तथा इदमपरमपि जीवाभिगमप्रसिद्धं वाच्यम्. तद्यथा:-'कप्पाण पइद्वाणं' कल्पविमानानामाधारो वाच्य इत्यर्थः, स चैवम्"सोहम्मीसाणेसणं भन्ते । कप्पेसु विमाणपुढवी किंपइद्विया पण्णत्ता ? गोयमा घणोदहिपइडिया पण्णत्ता" इत्यादि. आह चः-"घणउदाहिपइद्वाणा सुरभवणा हुँति दोसु कप्पेसु, तिसु वाउपइद्वाणा तदुभयसुपइद्विया तिसु य. तेण परं उवरिमगा आगासंतरपइविया सवे" ति
बाहल्ले' त्ति विमानपृथिव्याः पिण्डो वाच्यः, स चैवम्:-"सहिम्मीसाणेसु णं भंते ! कप्पेसु विमाणपुढवी केइयं बाहल्लेणं पण्णता ? गोयमा । सत्तावीसं जोयणसयाई" इत्यादि. आह च:-"सत्तावीससयाइं आइमकप्पेसु पुढविवाहलं, एकिकहाणि सेसे दु दुगे य दगे चउक्के य" अवेयकेषु द्वाविंशतिर्योजनानां शतानि, अनुत्तरेषु तु एकविंशतिरिति. 'उच्चतमेव'त्ति कल्पविमानोच्चत्वं वाच्यम् तचैवम्-"सोहेम्मीसाणेस णं भंते । कप्पेस विमाणा केवइयं उच्चत्तेणं पन्नत्ता ? गोयमा ! पंच जोयणसयाई" इत्यादि. आह च:-"पंचसय उच्चत्तेणं आइमकप्पेस होति उ विमाणा, एकेकवुड़ि सेसे दु दुगे य दुगे चउक्के य" अवेयकेषु दश योजनशतानि, अनुत्तरेषु तु एकादशेति. 'संठाणं'ति विमानसंस्थानं वाच्यम् , तचैवम्-"सोहॅम्मीसाणेसु णं भन्ते । कप्पेसु विमाणा किंसंठिया पण्णत्ता ? गोयमा ! जे आवलियापविद्वा ते वट्टा, तंसा, चउरंसा; जे आवलियाबाहिरा ते णाणासंठिय" त्ति. उक्तार्थस्य शेषमतिदिशन्नाह-'जीवाभिगम' इत्यादि. स च विमानानां प्रमाण-वर्ण-प्रभा-गन्धादिप्रतिपादनार्थः.
भगवरसुधर्मस्वामिप्रणीते श्रीभगवतीसूत्रे द्वितीयशते सप्तम उद्देशके श्रीअभयदेवसूरिविरचितं विवरणं समाप्तम्. १. आगळना उद्देशकमां भाषा विषे हकीकत कही छे. जो भाषानी विशुद्धि प्राप्त करी होय तो देवपणुं पामी शकाय छे माटे हवे देव संबंधी
हकीकत कहेवा आ सातमो उद्देशक प्रारंभाय छे अने तेनुं पहेलु सूत्र आ छे:-[ 'कइ णं' इत्यादि.] ['कइ णं' ति] देवो केटला छ अर्थात् देवो केटली प्रशापना.
जातना छे ? [ 'जहा ठाणपए' ति] प्रज्ञापना सूत्रना बीजा 'स्थान' नामना पदमां जे प्रकारे देवोनी वक्तव्यता कही छे ['से' ति] ते प्रकारे टीकाकारनो सम्यग् अहीं कहेवी. 'नवरं-भवणा पत्नत्त' ति] एवो पाठ कोइ ठेकाणे देखाय छे. पण तेनो अर्थ ठीक प्रकारे जाणी शकातो नथी. देवनी वक्तव्यता आ अनवगम. प्रमाणे छ:-"एंशी लाख योजन जाडी रत्नप्रभा पृथिवी उपर एक हजार योजन अवगाही, नीचे एक हजार योजन वर्जी अने बच्चे अठ्योतेर हजार
योजन जेटली जग्यामां भवनवासी देवोना सात क्रोड अने बहोतेर लाख भवनो छ एम कयुं छे." ते प्रकरणमा रहेल विशेष अर्थने विशेषतापूर्वक जणावे छः- 'उववाएणं लोयस्स असंखेजइभागे' त्ति] उपपात एटले भवनपतिनी पोतानी स्थान प्राप्ति संबंधेनी तत्परता, तेने आश्रीने लोकना असंख्येयतम भागमां भवनवासिओ रहे छे-[एवं सव्वं भाणिअव्वं' ति] ए प्रमाणे पूर्वोक्त न्यायथी बीजुं पण कहेवू. ते आ छे:-"समुद्धातवडे लोकना असंख्येयभागे रहे छे अर्थात् मारणांतिकादि समुद्धातमा वर्तनारा भवनपतिओ लोकना असंख्येय ज भागमा रहे छे तथा पोताना स्थानवडे लोकना असंख्येय भागमा रहे छे, कारण के तेओना सात क्रोड उपरना भवनावासो लोकना असंख्येय भागे रहे छे. ए प्रमाणे असुरकुमारो संबंधे पण जाणq. तथा दक्षिणना अने उत्तरना असुरकुमारो, नागकुमारादिक भवनपतिओ, यथोचितपणे व्यंतरो, ज्योतिष्को अने वैमानिको; ए बधानां पण स्थानो कहेवा. ते बधं केटले सुधी कहेवू ? तो कहे छे के, [ 'जाव सिद्धे' त्ति] सिद्धना स्थान विषेनी हकीकत जणावनार सिद्धगंडिका नामना प्रकरण सुधी. ते आ
प्रमाणे:-"हे भगवन् ! सिद्धोनां स्थान क्या कहां छे ?" इत्यादि. शं०-देवस्थान संबंधी प्रकरणमा सिद्धस्थान संबंधी हकीकत कहेवानुं शुं कारण ? समा० जीवाभिगम.. सामान्य स्थान- प्रकरण चालतुं होवाथी कोइ पण स्थान संबंधे कहेवामां हरकत नथी. वळी आ बीजुं पण जीवौभिगम सूत्रमा कहेलं अहीं जाणवानुं छे.
['कप्पाण पइट्ठाण' ] अर्थात् कल्पविमानोना आधार संबंधे कहे. ते आ प्रमाणेः- "हे भगवन् ! सौधर्म अने ईशान कल्पमा विमाननी पृथिवी कोने आधारे रहेली छे ? हे गौतम ! ते घनोदधिने आधारे रहेली छे." इत्यादि. कधू छे के:-"बे कल्पोमा रहेलां देवभवनो घनोदधिने आधारे रहेलां छे. त्रणमा वायुने आधारे रहेला छ, त्रणमा ते बन्नेने-घनोदधि अने वायुने-आधारे रहेलां छे, अने त्यार पछीना बधां उपरनां विमानो आकाशने आधारे रहेलां छ" तथा 'बाहल्ले त्ति विमानपृथ्वीनी जाडाई कहेवी. ते आ प्रमाणे:-"हे भगवन् ! सौधर्म अने ईशान कल्पमा विमानपृथिवीनी केटली जाडाई कहीछे ? हे गौतम ! तेनी जाडाई सत्तावीशसे (२७००) योजन कही छे" इत्यादि. कयुं छे के, "आदिना कल्पोमा २७०० योजन पृथिवीनु बाहल्य (जाडाई) छे. बाकीनामां बेमां, बेमां, बेमां अने चारमां-एक एक सो योजन ओछां करवां." अवेयकमा २२०० योजन अने अनुत्तरमा २१००योजन विमानप्रथिवीनी जाडाई छ. 'उच्चत्तमेव' ति] कल्पविमानोनी उंचाइ कहेवी. ते आ प्रमाणे:-"हे भगवन् ! सौधर्म अने ईशान कल्पमा विमानो केटला उंचां छ? हे गौतम ! पांचसे योजन उंचां छे” इत्यादि. कयुं छे के, “आदिना कल्पोमां विमानोनी उंचाइ पांचसे योजननी छे. बाकीनामां-बेमा, बेमां, बेमा अने चारमां-एक एक सो योजननो उमेरो करवो' अवेयकमा एक हजार योजन अने अनुत्तरमा ११०० योजन विमाननी उंचाई छे. [. 'संठाणं' ति] विमानोनो आकार कहेवो. ते आ प्रमाणे:-"हे भगवन् ! सौधर्म अने ईशान कल्पमा विमानोनो आकार केवा प्रकारनो छे ? हे गौतम | जे विमानो आवलिकाप्रविष्ट (हारबंध ?) छे ते गोळ, त्रिकोण अने चारखुणिआ छे अने जे विमानो आवलिकाप्रविष्ट नथी ते अनेक प्रकारना आकारवाळा छे."कहेल वातना बाकीना भागने अतिदिशता कहे छे केः-['जीवाभिगम' इत्यादि.] विमानोनुं प्रमाण, रंग, कांति अने गंध वगेरेने जणाववा सारु ते अतिदेश कर्यो छे,
१. प्र.छायाः-सौधर्म-शानयोः भगवन् ! कल्पयोः विमानपृथिवी किंप्रतिष्ठिता प्रज्ञप्ता ? गौतम धनोदधिप्रतिष्ठिता प्रज्ञप्ता. २. घनोदधिप्रतिष्ठितानि सुरभवनानि भवन्ति द्वयोः फल्पयोः, त्रिषु वातप्रतिष्ठितानि, तदुभयसुप्रतिष्टितानि त्रिषु च. तेन परम् उपरिमकाणि आकाशान्तरप्रतिष्ठितानि सर्वाणि इति: ३. सौधर्मेशानयोः भगवन् ! कल्पयोः विमानपृथिवी कियती बाहल्येन प्रज्ञप्ता ? गौतम ! सप्तविंशतिः योजनशतानि. ४. सप्तविंशतिशतानि आदिमकल्पयोः पृथिवीवाहल्यम् , एकैकहानि शेषे द्वयोः द्वयोश्च द्वयोश्चतुष्के च. ५. सौधर्मे-शानयोर्भगवन् ! कल्पयोः विमानानि कियद् उच्चत्वेन प्रज्ञप्तानि ! गौतम | पच योजनशताति. ६.पञ्च शतानि उच्चत्वेन आदिमकल्पयोः भवन्ति तु विमानानि, एकैकवृद्धि शेषे द्वयोः द्वयोश्च द्वयोश्चतुष्के च.७. सौधर्मे-शानयोर्भगवन् ! कल्पयोः विमानानि किंसंस्थितानि प्रज्ञप्तानि ? गौतम । यानि आवलिकाप्रविष्टानि तानि वृत्तानि, व्यत्राणि, चतुरस्राणि; यानि आवलिकाबाह्यानि तानि नानासस्थानानि इति. - १. आ स्थानपद प्रज्ञापना सूत्रमा (क. आ.पृ. ७७-१३५) सुधी छे भने तेमाथी पृ. ९४ थी १३. सुधीर्नु भही जाणवानुं छे. २. आ स्थळे जीवाभिगम सूत्रमा कहेली ( क. आ० ९००-९५५ ) पानानी हकीकत जाणवी:-अनु.
बेडारूपः समुद्रेऽखिलजलचरिते क्षारभारे भवेऽस्मिन्, दायी यः सगुणानां परकृतिकरणाद्वैतजीवी तपखी । अस्माकं वीरवीरोऽनुगतनरवरो वाहको दान्ति-शान्योर, दद्यात् श्रीवीरदेवः सकलशिववर मारहा चाप्तमुख्यः ॥१॥
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372