Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Author(s): Bechardas Doshi
Publisher: Dadar Aradhana Bhavan Jain Poshadhshala Trust

View full book text
Previous | Next

Page 295
________________ शतक २.–उद्देशक ५. भगवतुधर्मस्वामिप्रणीत भगवती सूत्र २७५ " " , २. परिचारणायां किल गर्भः स्यात्, इति गर्भप्रकरणम्. तत्र 'उद्गगमे णं' कचिद् 'दगगमे णं' ति दृश्यते, तत्र उदकगर्भः कालान्तरेण प्रवर्षणहेतुः पुलपरिणामः तस्य च अवस्थानं जघन्यतः समयः, समयाऽनन्तरमेव प्रमर्पणात् उत्कृष्टतस्तु पण्मासान् पण मासानाम् उपरि वर्षणात्. अयं च मार्गशीर्ष पौषादिषु वैशाखान्तेषु सन्ध्याराग - मेघोत्पादादिलिङ्गो भवति यदाहः - " पौषे समार्गशीर्षे सन्ध्यारागोऽम्बुदाः सपरिवेषाः नाऽत्यर्थं मार्गशिरे शीतं पौधेऽतिहिमपातः" इत्यादि. 'कायमपत्ये णं मते ' इत्यादि. फाये जनन्युदरमभ्यव्यवस्थित निजदेहे एव यो भयो जन्म स कायभयः, तत्र तिष्ठति यः स कापमवस्थः स च 'कायभवस्थ' इति एतेन पर्यायेण इत्यर्थः 'चउचीसं संपच्छाई' ति स्त्रीकार्य द्वादश वर्षाणि खिल्या, पुनर्मृत्वा तस्मिन् एव आत्मशरीरे उत्पद्यते द्वादशवर्षस्थितिकतया, इत्येवं चतुवैिशतिवर्षाणि भवन्ति केचिदाहुः "द्वादश वर्षाणि स्थित्वा पुनस्तत्रैवाऽन्यवीजेन तच्छरीरे उत्पद्यते द्वादशवर्षास्थितिरिति 'एगी णं भंते!' इत्यादि मनुष्याणाम्, तिरखां च बीजं द्वादश मुहूर्तान् यावत् योनिभूतं भवति, ततश्च गवादीनां शतपृथक्त्वस्याऽपि बीजं गयादियोनिप्रयिष्ठं बीजम् एव तत्र च बीजसमुदाये एको जीव उत्पद्यते स च तेषां दीवस्वामिनां सर्वेषां पुत्रो भवति इति अत उक्तम्‘उक्कोसेणं सयपुहुत्तस्स' त्ति. ‘सयसहस्स– पुहुत्तं ' ति मत्स्यादीनामेकसंयोगेऽपि शतसहस्त्रपृथक्त्वं गर्भे उत्पद्यते, . निष्पद्यते च इति एकस्य एकभवग्रहणे लक्षपृथक्त्वं पुत्राणां भवति इति मनुष्ययोनौ पुनरुत्पन्ना अपि बहवो न निष्पद्यन्ते इति. ' इत्थीए पुरिसस्स य' इत्येतस्य ‘मेहुणवत्तिए नामं संजोए समुपज्जइ' इत्यनेन संबन्धः कस्यामसौ उत्पद्यते ? इत्याह- 'कम्मकडाए जोणीए' ति नामकर्मनिर्वर्तितायां योनी अथवा कर्म मदनोदीपको व्यापारः, तत्कृतं यस्यां सा कर्मकृता, अतस्तस्याम्, मैथुनस्य वृत्तिः प्रवृत्तिर्यस्मिन् असौ मैथुनवृत्तिकः मैथुनं या प्रत्ययो हेतुभिन्नसौ, स्वार्थिके कप्रत्यये मैथुनप्रत्यधिकः, 'नाम' ति नाम-नामयतोरभेदोपचाराद् एतनामेत्यर्थः संयोगः-संपर्कः, ते इति स्त्रीपुरुषी 'हो' चि उभयतः खेदं रेतः शोणितलक्षणं संचिनुतः संबन्धयतः 'मेहुणवचिए नाम संजोए ति प्रागुक्तम्, अथ मैथु नस्यैवाऽसंयमहेतुताप्ररूपणसूत्रम्— 'रूयनालिअं व' त्ति रूतं कार्पासविकारः, तद्भूता नालिका शुषिरवंशादिरूपा - रूतनालिका, ताम् एवं नूरनालिकामपि, नंवरम्बूरं वनस्पतिविशेषावयवविशेषः 'सममिघसेज' चिरूतादिसममिभ्यंसनात् इह चायं वाक्पशेषो दृश्यःएवं मैथुनं सेवमानो योनिगतसत्त्वान् मेहनेनाभिध्वंसयेत्, एते च किल प्रन्थान्तरे “पञ्चेन्द्रियाः श्रूयन्ते" इति. 'एरिसिंएणं' इत्यादि च निगमनमिति. २. परिचारणा करवाधीन गर्भ रहे छे माटे हवे गर्भ संबंधी प्रकरण शरु थाय छे. तेमां आ सूत्र :- ['उद्गगमे वं'] कोई पुस्तकमां] ['गगन्मे ] एवो पाठ छे. काळांतरे पाणी वरसवामां हेतुरूप जे पुद्गलनो परिणाम ते 'उदकगर्भ' कहेवाय. तेनुं अवस्थान जघन्ये एक समय सुधी होय छे, कारण ते एक समय रह्या पछी तुरत ज वरसे छे. अने तेनुं वधारेमां वधारे अवस्थान छ मास सुधी होय छे, कारण के ते छ मास पछी वरसे छे. मागशर, पोष अने वैशाख सुधीना महिनाओमां देखा तो संध्यानो रंग तथा मेघनो उत्पाद ( वरसाद ) वगेरे, ए उदकेगर्भनां निशानो छे. कच् छे के: १. श्रीस्थानांग नामना श्रीजा अंगमां मूळमां तथा टीकामां 'उदकगर्भ' संबंध आ प्रमाणे हकीकत छे: 2 "चत्तारि दगगन्भा पण्णत्ता तं जहा:-उस्सा, महिआ, सोभा, उसिणा. चार उद्गगमा पण्णत्त से जहा:-मगा, अन्यसंपदा, सीओसिया, पंचरूनिया सिलोगो माहे उमगा मन्मा अम्मचडा, सीओ सिगाओ] य चित्ते, इसाई पंचरूविशा." (स्थानांगसूत्र क स ३३९-३४०)'दगगब्भे' ति दकस्य उदकस्य गर्भा इव गर्भा दकगर्भाः - काला न्तरे तातित अवश्यायः क्षपाजलम् महिका भूमिका शीतानि तानि एवम् उप्नो धर्मः एते हि यत्र दिने उत्पन्नाः, तस्माद् उत्कर्षेण अव्याहताः सन्तः षड्भिः मासैः उदकं सुनते अन्यैः पुनरेवमुक्तः पवनाद् गर्जितशोतो ष्ण-रश्मि-परिवेषाः, जलमत्स्येन सहोक्ताः दशधा चाम्बुप्रजन हेतुः " तथा - शीतवाताथ विन्दुव गर्जितं परिवेषणम्, सर्वगर्भेषु शंसन्ति निर्मन्थाः साधुदर्शनाः तथा सप्त सप्तमे मासे सपने हमेऽहनि धर्माः पार्क निवच्छन्ति वारशातार फल दिये तुहिनम् तदेव हिमकम् रासते हमकादिमपातरूपा इस 'अम्मपद' ति असंतानि मेथेः शाका च्छादनानि इत्यर्थः खन्तिके शीतोष्णे, पचानां रूपाणां वर्जित द्युद्-जल- बाता - ऽत्रलक्षणानां समाहारः पञ्चरूपम् तदस्ति येषां ते पञ्चरूपिका उदकगर्भाः इह मतान्तरमेवम् – “पौषे समार्गशीर्षे संध्यारागोऽम्बुदाः परिवेषाः नाम] मार्गशिरे को पीपेऽतिहिमपातः माथे प्रमो "काळांतरे पाणीने वरसवामां जे निमित्तरूप होय ते 'दकगर्भ' के 'उदगर्भ' कहेवाय ते 'उदकगर्भ' चार प्रकारनो को छे से आ प्रमाणे:ओस, धूमस, खूप ठंडक असे खूप तो आ बारमोनी को वस्तु दिवसे वाय ते दिवस मांडीने बारेमा बधारे छ मास पछी तो जरूर पाणीने वरसावे, जो ते अखंडित होय तो. वळी बीजाओए तो आम :- "पाचीनी पेदाशमां दस जातन निमित्त ेन वाद वरसाद, बिजली, याजविजक, गरमी, फिरम परिवेष-सूर्य अने चंद्रनी फरतु मेघनुं कुंडाकुं- अने जलमाछलुं.” वळी ठंडो पवन, बिंदु, गर्जना अने परिवेष एव बची जातमा गौमां होय एम पवित्र निर्मथो कहे छे. तथा जेवा प्रकारना गर्भो सातमे सातमे महिने अने सातमे सातमे दिवसे पाक पामे छे तेयुं फळ मळे छे. वळी उदकगर्भो चार प्रकारमा काछे से आ प्रमादिमात माळाभोवी आकाशर्नु , - पण ठंडी अने गरमी तथा याज दिजळी, पाणी, पवन अने बादए बधाये हो अर्थात् पंचरूपी पांच ह मासासमा हिमपात, फागण मारामां वादळांनो पेरायो, पेत्रमा अत्यंत ठंडी अने गरमी तथा वैशाख मासमां पंचरूपी गर्भ होय छे. अहीं मतांतर आ प्रमाणे छे :- " मागशर अने पौष मासमां संध्यानो रंग थवो, परिवेष सहित मेघो मागघर मासमा बहु ठंडक नहीं अने पौष मासमो दुपारी विधवा अतिशीत सपना मानोरतोदवौ पो हिमपात धान, महा मायम प्रम पहन अने सूर्य तथा चंदनी बन्दी, फाल्गुनमा यः पचनोऽण्डवाः निग्धाः परियेपास पोति तुषारद्वारा कलपित अति ठंडक, मेपसहित सूर्वअने सकलाः कपिलस्ताम्रो रविश्व शुभः पवनघनवृष्टियुक्ताः चैत्रे गर्भाः शुभाः आथमवु, फागण महिनामां लुखो चंड पवन, वादळांओनो निग्ध संप्लव सुपरिवेषाः पनपननितैय हिताय वैशाखः" इति (श्री सकल परिने ताम्र (खाल) रंगे हो, चैत्रमासम स्थानांगसूत्र, चतुर्थ स्थान, क० आ० पृ० ३४० ). पवन अने वृष्टिसहित परिवेषवाळा गर्भो होय छे तथा वैशाख मासमां घन पवन मरसाद जी ने गर्जना ए उदकयर्मनी निशानी से " ( पीस्थानांगसूत्रस्थान ०० २४० ): अनु For Private & Personal Use Only Jain Education International , --- भ उदकगर्भ टके १ एक समय भने छ मास. www.jainelibrary.org/

Loading...

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372