Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Author(s): Bechardas Doshi
Publisher: Dadar Aradhana Bhavan Jain Poshadhshala Trust

View full book text
Previous | Next

Page 298
________________ २७८ श्रीरायचन्द्र-जिनागमसंग्रहे शतक २.-उद्देशक ५. तेणं काले णं, ते णं समये णं पासावञ्चिज्जा थेरा भगवंतो ते काळे, ते समये पार्श्वनाथना शिष्यो स्थविर भगवंतो अनुक्रमे जातिसंपन्ना, कुलसंपन्ना पलसंपन्ना, रूबसंपन्ना, विणयसंपन्ना, विचरता, गामो गाम जता अने पांचसे साधुओ साथे विहार करता जे तरफ तुंगिका नगरी छे अने जे तरफ पुष्पवती नामर्नु चैत्य छ णाणसंपना, दसणसंपन्ना, चरित्तसंपन्ना, लज्जासंपन्ना, लाघवसंपना, "" ते तरफ आव्या. त्या आवीने यथाप्रतिरूप अवग्रहने धारण करीने ओयंसी, तेयंसी, वचंसी, जसंसी; जिअकोहा, जिअमाणा, संयम अने तपवडे आत्माने भावता विहरे छे. जे स्थविर भगवंतो जिअमाया, जिअलोहा, जिअनिदा, जिइंदिया, जिअपरीसहा, जातिसंपन्न, कुलसंपन्न, बलसंपन्न रूपसंपन्न, विनयसंपन्न, ज्ञानजीविआसा-मरणभयविप्पमुक्का, जाव-कुत्तियावणभूआ; बहुस्सुया, संपन्न, दर्शनसंपन्न, चारित्रसंपन्न; लज्जालु, नम्रतावाळा, ओजस्यी; बहुपरिवारा, पंचहिँ अणगारसएहि संद्धिं संपरिवुडा अहाणपब्विं तेजस्वी, प्रतापी अने कीर्तिवाळा हता, वळी जेओए क्रोधने, मानने, मायाने, लोभने, निद्राने, इंद्रियोने अने परीषहोने जिती चरमाणा, गामाणुगामं दुइजमाणा, सुहंसुहेणं विहरमाणा जेणेव लीधा छे, तथा जेओने जीववानी दरकार नथी अने मरण संबंधी तुंगिया नगरी, जेणेव पुष्पवईए चेइजे तेणेव उवागच्छंति, बीक पण नथी, वळी जेओ यावत्-कुत्रिकापणरूप हता अर्थात् उवागच्छित्ता, अहापडिरूवं ओग्गहं ओरिगण्हित्ता णं संजमेणं, जेम कुत्रिकापणमांथी जे जोइए ते वस्तु मळी शके तेम तेओ पासेतवसा अप्पाणं भावेमाणा विहरति, तए गं तंगियाए नयी थी जेबो जोइए तेवो बोध मळी शकतो, तथा ते श्रमणो बहश्रत अने बहुपरिवारवाळा हता. 'ए श्रमण निग्रंथो तुंगिका नगरीमा 'सिंघाडग-तिअ-घउक्क-चचर-महापह-पहेसु, जाव-एगदिसाभि-. "" आवीने यावत्-एक दिशा तरफ रहीने ध्यान करे छे' एवी वात मुहा णिज्जायंति. तए णं ते समणोवासया इमीसे कहाए लट्ठा तुंगिका नगरीमा सिंगोडानी जेवा आकारवाळा रस्तामां, त्रण शेरी समाणा हट्ठ-तुट्ठा, जाव-सहावेंति, एवं वयासिः-एवं खलु मळे एवा रस्तामां, चार शेरी मळे एवा रस्तामां, अनेक शेरी मळे देवाणुप्पिया । पासावधिज्जा थेरा भगवंतो जातिसंपन्ना, जाव- तेवा रस्तामा राजमार्गमा तथा सामान्य शेरीमा अर्थात् ठेक ठेकाणे अहापडिरूवं ओग्गहं ओग्गिण्हिता णं संजमेणं, तवसा अप्पाणं . यावत्-विस्तरी गइ. तेथी ते नगरीमा रहेनारा श्रमणोपासको पण ते वातने जाणी हर्षवाळा अने तोषवाळा थया, तथा तेओए एक भावमाणा विहरति. बीजा श्रमणोपासकोने बोलावी परस्पर आ प्रमाणे वातचित करीःहे देवानुप्रिय ! पार्श्वनाथना शिष्य स्थविर भगवंतो ( जेओ 'जातिसंपन्न' वगेरे पूर्वोक्त विशेषणवाळा छे) यावत्-यथाप्रतिरूप अव प्रहने धारण करी संयम अने तपवडे आत्माने भावता विहरे छे. तं महाफलं खलु देवाणुप्पिया ! तहारूवाणं थेराणं भगवंताणं तो हे देवानुप्रिय! तथारूप स्थविर भगवंतोनुं नाम के गोत्र पण नाम-गोयस्स वि सवणयाए, किमंग पुण अभिगमण-बंदण-नमसंण- आपणे काने पडी जाय तो पण मोटुं फळ छे, तो पछी तेओनी सामे जवाथी, तेओने वांदवाथी, नमवाथी, कुशल समाचार पूछवाथी अने पडिपुच्छण-पज्जुवासणयाए, जाव-गहणयाए ? तं गच्छामो तेओनी सेवा करवाथी यावत्-ग्रहणताथी तो कल्याण भाय तेमां णं देवाणुप्पिया! थेरे भगवंते वंदामो, नमसामो, जाव-पज्जुवासामो, नवाइ ज शी! माटे हे देवानुप्रिय ! आपणे बधा ते स्थविर भगएयं णे इहभवे वा, परभवे वा, जाव-आणुगामियत्ताए भविस्सति, वंतो पासे जइए अने तेओने वांदीए, नमीए अने यावत्-तेओनी इति कट्ठ अण्णमण्णस्स अंतिए एयमहूँ पडिसुणेति. जेणेव सयाइं, पर्युपासना करीए. ए काम आपणने आ भवमां अने परभवमा १. मूलच्छायाः-तस्मिन् काले, तस्मिन् समये पार्थापत्यीयाः स्थविरा भगवन्तौ जातिसंपन्नाः, कुलसंपन्नाः बलसंपन्नाः, रूपसंपन्नाः, विनयसंपन्नाः, ज्ञानसंपन्नाः, दर्शनसंपन्नाः, चारित्रसंपन्नाः, लज्जासंपन्नाः, लाघवसंपन्नाः ओजखिनः, तेजखिनः, वर्चस्विनः, यशखिनः, जितक्रोधाः, जितमानाः, जितमायाः, जितलोभाः जितनिद्राः, जितेन्द्रियाः, जितपरिषहाः, जीविताशा-मरणभयविप्रमुक्ताः, यावत्-कुत्रिकापणभूताः, बहुश्रुताः, बहुपरिवाराः, पञ्चभिः अनगारशतैः सार्ध संपरिवृताः यथाऽनुपूर्वी चरन्तः, प्रामाऽनुग्रामं द्रवन्तः, सुखसुखेन विहरन्तो येनैव तुङ्गिका नगरी, यनैव पुष्पवती चैत्यम्, 'तेनैव उपागच्छन्ति, उपागल यथाप्रतिरूपम् अवग्रहम् अवगृह्य संयमेन, तपसा आत्मानं भावयन्तो विहरन्ति. ततः तुङ्गिकाया नगर्याः शृङ्गाटक-त्रिक-चतुष्क-चत्वरमहापथ-पथिषु, यावत्-एकदिशाऽभिमुखा निध्यायन्ति. ततस्ते श्रमणोपासका अस्याः कथायाः लब्धार्थाः सन्तो हृष्ट-तुष्टाः, यावत्-शब्दायन्ते, एवम्ऊचुः-एवं खलु देवाऽनुप्रियाः । पापित्सीयाः स्थविरा भगवन्तों जातिसंपन्नाः, यावत्-यथाप्रतिरूपम् अवग्रहम् अवगृह्य संयमेन, तपसा आत्मानं भवयन्तो विहरन्ति. तद् खलु महाफलं देवाऽनुप्रियाः 1 तथारूपाणां स्थविराणां भगवतां नाम-गोत्रस्य अपि श्रवणतया, किमा पुनः अभिगमनवन्दन-नमस्यन-प्रतिप्रच्छन-पर्युपासनतया, यावत्-प्रणतया ! तद् गच्छामो देवानुप्रियाः! स्थविरान् भगवतो वन्दामहे, नमस्यामः, यावत्-पर्युपास्महे, एतद् नः इहभवे वा, परभवे वा, यावत्-अनुगामितया भविष्यति, इति कृत्वा अन्योन्यस्य अन्तिके एतम्-अर्थ प्रतिशृण्वन्ति, येनैव खकानिः-अनु. १. कु एटले पृथ्वी, त्रिक एटले त्रण अने भापण-दुकान. जे दुकानमांथी देवलोक, मनुष्यलोक अने नागलोकनी वस्तु मळे ते दुकान 'कृत्रिकापण':-अनु० Jain Education International For Private & Personal Use Only www.jainelibrary.org.

Loading...

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372