Book Title: Agam 04 Ang 04 Samvayang Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भावबोधिनी टीका. सूत्रकृतास्वरूपनिरूपणम्
६९७ (५) सद्वक्तव्यो जीवः को वेत्ति ? किं वा तेन ज्ञातेन ? (६) असवक्तव्यो जीवः को वेत्ति ? विं वा तेन ज्ञातेन ? (७)सदसवक्तब्यो जीवः को वेनि ? किं वा तेन ज्ञानेन ? इति सप्तभङ्गकाः । एवमजीवादिष्वष्टस्वपि प्रत्येकस्य सप्तभङ्गकाः। मिलितानां संख्या त्रिषष्टिः६३। तथा (१) सतीभा. वोत्पत्तिः, को वेत्ति ? किं वा तया ज्ञातया ? (२) असतीभावोत्पत्तिः, को वेत्ति ? किं वा तया ज्ञातया ? [३] सदसती भावोत्पत्तिः, को वेत्ति ? कि वा तया ज्ञातया ? (४) अवक्तव्या भावोत्पत्ति, को वेत्ति ? किं वा तया ज्ञातया ? इति चत्वारो भङ्गकाः, एतत्सर्वसंकलनया सप्तष्टिः।६७। उक्तंचजीवः को वेत्ति किं वा तेन ज्ञातेन । सदवक्तव्यों जीवः को वेत्ति किंवा तेन ज्ञातेन । असदवक्तक्यो जीवः को वेत्ति, किं बा तेन ज्ञातेन। सदसद् वक्तव्यो जीवः को वेति किं वा तेन ज्ञातेन'। इन अवशिष्ट भंगों के विषय में भी जानना चाहिये । जिस तरह ये सात भंग अज्ञानसंबंधी जीव के विषय में निर्दिष्ट किये गये हैं उसी प्रकार से अवशिष्ट अजीवादिक पदार्थों के विषय में भी जानना चाहिये। इस तरह मिलकर ये सब ६३तिरसठ हो जाते हैं। और 'सती भावोत्पत्तिः को वेत्ति? किं वा तया ज्ञातया, असती भावोत्पत्तिःको वेत्ति ? कि वा तया ज्ञातया, सदसती भावोत्पत्ति? को वेत्ति किंवा तया ज्ञातया, अवतव्या भावोत्पतिः को वेत्ति ? किं वा तया तया' इन ४ भंगों को उनमें मिलाने से ६७ भंग-हो जाते हैं। ये ६७ सरसठ भंग ही ६७ प्रकार के अज्ञान हैं। 'सती भावोत्पत्तिः को-वेत्ति किं वा तया ज्ञातया' का भाव है कि सत् स्वरूप पदार्थ की ही उत्पत्ति होती है ऐसी (५)सदवक्तव्यो जीवः को वेत्ति किं वातेन ज्ञातेन ? (६) असद्वक्तव्यो जीवः को वेत्ति, किंवा तेन ज्ञातेन ? (७) सदसवक्तव्यो जीवः को वेत्ती, किंवा तेन ज्ञातेन?' 4 माहीना लगानी मामतमा ५४ समानुछ रीते આ સાત ભંગ અજ્ઞાન સંબંધી જીવના વિષયમાં પણ સમજવાનું છે, એ જ પ્રમાણે બાકીના અજીવાદિક પદાર્થોની બાબતમાં પણ સમજવું આ રીતે ते मयां भान ६३ ते ४ थाय छे. अने (१) सति भावोत्पत्तिः को वेत्ति? किं वा तया ज्ञातया' (२) असति भावोत्पत्तिः को वेत्ति ? किंवा तया ज्ञातया ? (३)सदसति भावोत्पत्ति को वेत्ति ? किं वा तया ज्ञातया (४)अवक्तव्या भावोत्पत्तिः को वेत्ति किं वातया ज्ञातया?t ४ (या२) लगाने तेमा ઉમેરવાથી ૬૭ સડસઠ ભંગ થઈ જાય છે. આ સડસઠ ભંગ જ ૬૭ સડસઠ પ્રકારનાં अज्ञान छ. "सती भावोत्पत्तिः को वेत्ति किंवा तया ज्ञातया' तेन मावा આ પ્રમાણે છે-સત્ સ્વરૂપ પદાર્થની જ ઉત્પત્તિ થાય છે, એવું જે સાંખ્યમ
શ્રી સમવાયાંગ સૂત્ર