Book Title: Agam 04 Ang 04 Samvayang Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भावबोधिनी टीका. आयुर्वन्धस्वरूपनिरूपणम् अनेरइए नेरइएसु उववजइ ? गोयमा ! नेरइए नेरइएसु उववज्जइ, नो अने. रइए नेरइएसु उववज्जइ ।" इदमुक्तं भवति नरकायुः-प्रथमसमयसंवेदनकाल एव नारकइत्युच्यते । तस्मिन् समये नरकायुः सहचारिणां पञ्चेन्द्रियजात्यादि नामकर्मणामप्युदयः संजायते । तथा-'गइनामनिहत्ताउए' गति रकगत्यादिः, तल्लक्षण नामकर्म गतिनाम तेन सह निधत्तं निषिक्तमायुः गतिनामनिधत्तायुः । तथा 'ठिइनामनिहत्ताउए' स्थितियथास्थातव्यं तेन स्वरूपेणायुर्दलिकस्य सैव नाम परिणामः, स्थितिनामः,अथवा चतुर्विधबन्धेषु यः स्थितिरूपो भेदस्तत् स्थितिनाम, नेरईसु उववजइ? गोयमा ! नेरइए नेरइएसु उववजइ, नो अनेरइए नेरइ एसु उववज्जई' हे भदंत ! नारक-जिस जीब को नरकआयु बंध हो चुका है ऐसा जीवनारकों में उत्पन्न होता है या अनारक नारकों में उत्पन्न होता है? उत्तर-गौतम ! नारक ही नारकों में उत्पन्न होता है, अनारक नहीं ! तात्पर्य इसका यह है-नरकायु के प्रथमसमय संवेदन काल में ही जीव नारक कहलाने लगता है। उस समय उस नरकायु के सहचारी पंचेन्द्रिय जाति आदि नामकर्मों का भी उदय हो जाता है। गतिनामनिधत्तायुगति आदि रूप नामकर्म के साथ निधत्त आयु का नाम गति नाम-निधत्तायु। स्थितिनामनिधत्तायु-जिसरूप से रहना चाहिये उस स्वरूप से
आयु कर्म के दलिकों का जो नाम-परिणाम है वह स्थितिनाम है। इस स्थिति नाम के साथ जो निधत्त आयु है वह स्थितिनामनिधत्तायु है। अथवा प्रकृति आदि चार प्रकार के बंधों में जो स्थितिबंध रूप भेद है उसके नेरईसु उववजह? गोयमा ! नेरइए नेरइएसु उववजइ, नो अनेरइए नेरइएसु उववजई" हे म त ! ना२६-२७वाने न२६मायुमं ५ य यूयो છે એવાં જીવે નારકોમાં ઉત્પન્ન થાય છે કે અનારક નારકમાં ઉત્પન્ન થાય છે? ઉત્તર –હે ગૌતમ ! નારકો જ નારકોમાં ઉત્પન થાય છે, અનારક નહીં. તેનું તાત્પર્ય આ પ્રમાણે છે-નરકાયુના પ્રથમસમય સંવેદનકાળમાં જ જીવ નારક કહેવાવા માંડે છે. તે સમયે તે નરકાયુના સાથીદારો પંચેન્દ્રિય જાતિ આદિ નામક भनि। ५६ य 25 लय छे. (२) गतिनाम निधत्तायु--गति मा६ि३५ नाम भनी साथै नियतमायुने गतिनाम नियत्तायु ४४ छ. (3) स्थितिनाम निधत्तायु-- જે રીતે રહેવું જોઈએ તે સ્વરૂપનું આયુકર્મના દલિકોનું જે નામ-પરિણામ છે તેને સ્થિતિનામ કહે છે. તે સ્થિતિ નામની સાથે જે નિધત્ત આયુ છે તેને સ્થિતિનામ નિધત્તાયુ કહે છે. અથવા પ્રકૃતિ આદિ ચાર પ્રકારના ધમાં જે સ્થિતિબંધરૂપ ભેદ છે તેની સાથે નિધત્તઆયુને સ્થિતિનામ નિત્તાયુ કહે છે.
શ્રી સમવાયાંગ સૂત્ર