Book Title: Agam 04 Ang 04 Samvayang Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भावबोधिनी टीका. द्वादशास्वरूपनिरूपणम्
स्वरूपो भवतीत्यर्थः । एवं 'क्रियासारमेव ज्ञानं श्रेयस्कर' मिति ख्यापयितुं क्रियापरिणाममभिधाय सांप्रतं ज्ञानमधिकृत्याह - ' एवं णाया' एवं ज्ञाता, अय भावः इदमधीत्य सर्वपदार्थसार्थज्ञायको भवति । तथा एवं विष्णाया' एवं विज्ञाता - एवम् = अमुना प्रकारेण विज्ञाता = विविधज्ञानवान् भवति । ' एवं ' अनेन प्रकारेणात्र साधूनां 'चरणकरणपरूवणा' चरणकरणमरूपणा 'आयविज्जइ' आख्यायते । उपसंहरन्नाह - ' से तं दिट्टिवाए' स एष दृष्टिवाद: । ' से त दुबालसंगे' गणि पिडगे' तदेतद् द्वादशाङ्गं गणिपिटकम् = आचाराङ्गादि दृष्टिवादान्तद्वादशाङ्गयुक्त गणिपिटकरूपः प्रवचन पुरुष एष एव विज्ञेयः || सू० १९१||
८७५
साम्प्रतं द्वादशाङ्गविराधनाऽऽराधनाजनितं त्रैकालिकं फलमुपदर्शयति-'इच्चेइयं दुबालसंगं' इत्यादि ।
मूलम् – इच्चेइयं दुवालसंगं गणिपिडगं अतीतकाणे अनंता जीवा आणाए विराहित्ता चाउरंत संसारकतारं अणुपरियहिंसु, इच्चेइयं दुवालसंग गणिपिडगं पडुप्पण्णे काले परित्ता जीवा आणाए विराहित्ता चाउरंत संसारकं तारं अणुपरियहंति, इच्चेइयं दुवालसंगं गणि
म जाने के कारण उस आत्मस्वरूप हो जाता है। 'क्रियारूप सार वाला ज्ञान ही श्रेयस्कर होता है' इस बात को प्रकट करने के लिये क्रिया परिणाम का कथन कर अब ज्ञान को लेकर सूत्रकार कहते हैं कि जो इसका अच्छी तरह से अध्ययन कर लेता है वह समस्त पदार्थों का ज्ञाता बन जाता है। इस तरह वह विविध प्रकार के ज्ञानों से शोभित होने लगता है। इस प्रकार से इस सूत्र में साधुओं के चरण और करण की प्ररूपणा कही गई है। यही दृष्टिवाद का स्वरूप है इस प्रकार से गणिपिटक रूष द्वादशांग से - आचारांग से लेकर दृष्टिवाद तक के अंगों से युक्त यह प्रवचनरूप पुरुष है ऐसा जानना चाहिये ||सू० १८४ ॥
છે” એ વાતને પ્રગટ કરવાને માટે ક્રિયાપરિણામના ઉલ્લેખ કરીને હવે જ્ઞાની અપેક્ષાએ સૂત્રકાર કહે છે કે જે આ અંગનુ' સારી રીતે અધ્યયન કરે છે તે સમસ્ત પદાર્થોના જ્ઞાતા બની જાય છે. અને એ રીતે વિવિધ પ્રકારનાં જ્ઞાનાથી તેની શાભા વધે છે. આ પ્રમાણે આ સૂત્રમાં સાધુએનાં ચરણ અને કરણની પ્રરૂપણા કરી છે. દૃષ્ટિવાદનું આ પ્રકારનું સ્વરૂપ છે. આ રીતે આચારાંગથી લઇને દૃષ્ટિવાદ અંગ સુધીના બાર અંગેાથી યુકત ગણિપિટકરૂપ દ્વાદશાંગથી યુકત આ પ્રવચનરૂપ પુરુષ છે સૂ. ૧૮૪૪
શ્રી સમવાયાંગ સૂત્ર