Book Title: Agam 04 Ang 04 Samvayang Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भावबोधिनी टोका. समवाया गुणविष्पन्ननामनिरूपणम् सूत्रार्थानामत्र संक्षेपेण प्रतिपादनादिदं 'सुयसमासेइ वा' श्रुतसमासेति वा श्रुतसमासमिति, तथा--श्रुतसमुदायरूपत्वादिदं 'सुयकंधेइवा' श्रुतस्कन्धे. दिवा-श्रुतस्कन्धमिति, तथा समग्राणां जीवाजीवादि पदार्थानाममिधेयतयेह समवायतान्मीलनादिदं 'समवाएइवा' समवायेतिवा-समवायमितिवा, तथाएकादिसंख्याक्रमेण पदार्थानामत्र प्रतिपादनादिदं 'संखेइ वा' संख्येति वा आख्यायते । तथा 'सम्मत्तमंगमक्खायं' समस्तमङ्गमाख्यातं भगवता, इदं समवाया संपूर्णमुक्तम्, न तु आचारागवदत्रापि विभागद्वयमस्ति । तथा-'अज्झयणं' अध्ययनमिति-इदं सम्पूर्णमेकमेवाध्ययनम्, अत्र आचाराङ्गादिसूत्रस्य शस्त्रपरिज्ञादिवद् अध्ययनोद्देशादि विभागो नास्ति, 'त्तिबेमि' इति ब्रवीमि-इति शब्दः शास्त्र समाप्तिसूचकः, सुधर्मास्वामी ब्रवीति-हे जम्बूः ! यथेदं समवायङ्गं भगवतः सकाशान्मया श्रुतम् , तथैव त्वां प्रतिब्रवीमि ॥ सू. ११९॥ इतीश्री विश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचकपञ्चदशभाषाकलितललितकलापालापकमविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक-चादिमानमर्दक-श्री शाहू छत्रपतिकोल्हापुरराजप्रदत्त-'जैनशास्त्रचार्य-पदभूषितकोल्हापुरराजगुरु-बालब्रह्मचारिजैनाचार्य जैनधर्मदिवाकरपूज्यश्री-घासीलाल-तिविरचिता श्री चतुर्थङ्गस्य समवायाङ्गसूत्रस्य भावबोधिनीटीका समाप्ता ।।
॥ शुभं भूयात् ॥
|| श्रीरस्तु ॥ संक्षेप में प्रतिपादन होने से इसका नाम श्रुत समास ऐसा भी है । श्रुत समुदावरूप होने से इसका नाम श्रुतस्कंध सा भी है। तथा समग्रजीव
और अजीव आदि पदार्थों को यहाँ अभिधेयरूप मिलने के कारण इसका नाम समवाय ऐसा भी है। एक आदि संख्याक्रम से पदार्थों का इसमें प्रतिपादन हुआ हैं। इससे इसका नाम संख्या ऐसा भी है। भगवान इस समवायाङ्ग को संपूर्णरूप से कहा है। आचाराङ्ग की तरह इस में दो विभाग नहीं है ।यह एक ही अध्ययन है। आचाराङ्ग आदि सूत्र के થયેલ હોવાથી તેનું નામ “શ્રતસમાસ પણ છે. મૃતસમુદાયરૂપ હોવાથી તેનું નામ
તસ્કંધ પણ છે. સમગ્ર જીવ અને અજીવ આદિ પદાર્થોને આ અંગમાં અભિધેયરૂપે સમાવેશ થતો હોવાથી તેનું નામ “સમવાય પણ છે. એક, બે આદિ સંખ્યાકમથી તેમાં પદાર્થોનું પ્રતિપાદન થયું છે, તેથી તેનું નામ “સંખ્યા પણ છે. ભગવાને પિતે સંપૂર્ણ રીતે આ સમવાયાંગનું કથન કર્યું છે. આચારાંગની જેમ તેમાં બે વિભાગ નથી, તે એક જ અધ્યયનનું બનેલું છે. આચારાંગ આદિ શાસ્ત્રના
શ્રી સમવાયાંગ સૂત્ર