Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ अभयणंदा 706 - अभिधानराजेन्द्रः - भाग 1 अभयदेव अभयणंदा-स्त्री०(अभयनन्दा) बुद्धिनिधाने, अणु०१ वर्ग। अभयदय-पुं०पअभयद(क)यब अभयं विशिष्टमात्मनः स्वास्थ्यम्, निःश्रेयसधर्मनिबन्धनभूता परमा धृतिरितिभावः। तत अभयं ददातीति अभयदः। जी०३ प्रतिकालातदित्थंभूतमभयं गुणप्रकर्षयोगादचिन्त्यशक्तियुक्तत्वात् सर्वथा परार्थकारित्वाद् भगवन्त एव ददतीति / ध०२ अधि०। रा०। न भयं दयते ददाति प्राणाऽपहरणरसिके 5प्युपसर्गकारिप्राणिनीत्यभयदयः / अथवा- सर्वप्राणिभयपरिहारवती दयाऽनुकम्पा यस्य सोऽभयदयः / अहिंसाया निवृत्ते, उपदेशदानतो निवर्तके च / भ०१ श०१ उ०। औ०। ध०। भयानामभावाद् भयस्याऽभावोऽभयं, तद्दायकः। तीर्थकरे, कल्प०१क्ष०। अभयदाण-न०(अभयदान) दानभेदे, ग०। यः स्वभावात् सुखैषिभ्यो, भूतेभ्यो दीयते सदा। अभयं दुःखभीतेभ्योऽभयदानं तदुच्यते॥१॥ ग०२ अधिक। नहि भूयस्तमो धर्मः, तस्मादन्योऽस्ति भूतले। प्राणिनां भयभीताना-मभयं यत् प्रदीयते // 51|| द्रव्यधेनुधरादीनां, दातारः सुलभा भुवि। दुर्लभः पुरुषो लोके, यः प्राणिष्वभयप्रदः // 52 / / महतामपि दानामां, कालेन क्षीयते फलम्। भीताभयप्रदानस्य, क्षय एव न विद्यते // 53 / / दत्तमिष्टं तपस्तप्तं, तीर्थसेवा तथा श्रुतम्। सर्वाण्यभयदानस्य, कलां नाऽर्हन्ति षोडशीम्॥५५।। एकतः क्रतवः सर्वे, समग्रवरदक्षिणाः। एकतो भयभीतस्य, प्राणिनः प्राणरक्षणम्॥५५॥ सर्वे वेदान तत्कुर्युः सर्वे यज्ञा यथोदिताः। सर्वे तीर्थाऽभिषेकाच, यत् कुर्यात् प्राणिनां दया // 56 / / ध०र०॥ अभयदेव-पुं०(अभयदेव) नवाङ्गवृत्तिकारके स्वनामख्याते आचार्ये, स्था०। (1) तचरित्रं त्वेवमाख्यान्ति - धारापुर्यां नगर्या महीधरस्य श्रेष्ठिनो धनदेव्यां नाम भार्यायामभयकुमारो नाम पुत्ररत्नं जज्ञे / स च धारायामेव समवसृतस्य वर्द्धमानसूरिशिष्यजिनेश्वरसूरिणोऽन्तिके प्रवव्राज / ततः प्रज्ञाऽतिशय्यात् षोडशवर्षजन्मपर्यायः कुमारावस्थ एव वर्धमानसूरिणाऽभ्यनुज्ञातो विक्रमीयसं०१०८८ मिते वर्षे आचार्यपदमध्यतिष्ठत् / तदानीं दुष्कालादिभिरध्ययनलेखनादिषु विरहादागमानां वृत्तयो व्युच्छिन्नप्राया आसन, इत्येकदा निशि शुभध्यानाऽवस्थितं तमभयदेवसूरि शासनदेवताऽवोचत्भगवन् ! पूर्वाचार्यैः एकादशस्वप्यङ्गेषु टीकाः कृताः, तास्तुद्वेएवाऽवशिष्ट, शेषा व्युच्छिन्ना इति संप्रति ताः पुनरुज्जीव्य सङ्घोऽनुग्राह्य इति / आचार्येणोक्तम्-शासनाऽधीश्वरि ! मातः! अल्पबुद्धिरहमेतद् गहनं कार्ये कर्तु कथं शक्नुयाम् ?, यतस्तत्र यदि किञ्चिदप्युत्सूत्रं स्यात् , तन्महतेऽनर्थाय संसारपाताय भवे-दिति। ततो देवतयोक्तम्-भगवन्! त्वामहं समर्थमेव मत्वा-ऽवोचम्। यत्र च त्वं संशयिष्यसे, तत्र तत्क्षणमेवाऽहं स्मर्त्तव्या, अहं च महाविदेहं गत्वा तत्र सीमन्धरस्वामिनं पृष्ट्वा त्वां वक्ष्यामीतिन विञ्चिदनुपपन्नं भविष्यति, इति प्रवचनदेव्योत्साहितस्तत्कार्य प्राऽऽरभत। समाप्तेः पूर्वमेव आचामाम्लतपसा निशि जागरणैश्च धातुप्रकोपाद विकृतरुधिरः समजायतातदा द्विष्टलोकैः सहर्षे प्रावाद्यत- यदयमभयदेव उत्सूत्रं व्याख्याति स्मेति, कुपिता शासनदेवी | अस्य शरीरे कुष्ठरोगमुदपादयत् / तमपवादमाकर्ण्य दुःखितमाचार्य रात्रावागत्य धरणेन्द्रस्तं रुधिररोगं व्यनाशयत् / अकथयचस्तम्भनग्रामपार्वे सेढिकानद्यास्तटे भूमिमध्ये श्रीपार्श्वनाथप्रतिमाऽस्ति, यस्याः प्रभावाद् नागार्जुनन रससिद्धिराप्ता, तां प्रकटय तत्र महातीर्थं प्रवर्त्तय, ततस्त्वं विधूताऽपकीर्तिर्भविष्यसि। ततस्तत्रा-ऽभयदेवसूरिणा 'जय तिहुअण !0' इत्यादि द्वात्रिंशद्गाथा-ऽऽत्मकं स्तोत्रमुद्गीर्य सईसमक्षं सा प्रतिमा प्रकटायिता, तस्मात्तस्याऽऽचार्यस्य महद्यशः सर्वत्र प्रोदच्छलत्। पश्चाद्धरणेन्द्रवचसातस्यस्तोत्रस्य द्वेगाथे वियोज्य त्रिंशद्गाथाऽऽत्मकमेव प्राचीकटत्, तादृशमेवाद्याऽपि उपलभ्यते। सा च प्रतिमा खम्भात'नगरेऽद्याऽपि पूज्यमाना वरीदति / सा च नेमिनाथशासनसमये 2222 वर्षे कृतेति तत्प्रतिमाया आसनपृष्ठे टङ्कितमस्ति, पश्चाद् नवाऽङ्गेषु वृत्तीः पञ्चाशकादिटीकाश्च निर्माय कर्पटवणिजनगरे वि०सं०११३५ मिते देवलोकं गतः / जै००। इत्येकोऽभयदेवसुरिः। अनेन चाऽऽत्मकृतप्रबन्धेष्वेवं स्वपरिचयोऽदर्शिश्रीमदभयदेवसूरिनाम्ना मया महावीरजिनराजसन्तानवर्तिना महाराजवंशजन्मनेव संविग्नमुनिवर्गप्रवरश्रीमजिनचन्द्राऽऽचार्याsन्तेवासियशोदेवगणिनामधेयसाधोरुत्तरसाधकस्येव विद्याक्रियाप्रधानस्य साहायेन समर्थितम्, तदेवं सिद्धमहा-निधानस्येव समापिताऽधिकृताऽनुयोगस्य मम मङ्गलाऽर्थ पूज्य-पूजा- नमो भवते वर्तमानतीर्थनाथाय श्रीमन्महावीराय, नमः प्रतिपन्थिसार्थप्रमथनाय श्रीपार्श्वनाथाय / नमः प्रवचनप्रबोधिकायै श्रीप्रवचनदेवतायै / नमः प्रस्तुतानुयोगशोधिकायै श्रीद्रोणाचार्य-प्रमुखपण्डितपर्षदे, नमश्चतुर्वर्णाय श्रीश्रमणसङ्घभट्टार-कायेति। एवं च निजवंशवत्सलराजसन्तानिकस्येव ममाऽसमानमिममाया-समतिसफलतां नयन्तो राजवंश्या इव वर्द्धमानजिनसन्तानवर्तिनः स्वीकुर्वन्तु, यथोचितमितोऽर्थजातमनुतिष्ठन्तुसुधूचितपुरुषा-ऽर्थसिद्धिमुपयुञ्जतांच योग्येभ्यइति। किश - सत्सम्प्रदायहीनत्वात्, सदूहस्य वियोगतः। सर्वस्वपरशास्त्राणा-मदृष्टरस्मृतेश्च मे।।१।। वाचनानामनेकत्वात्, पुस्तकानामशुद्धितः। सूत्राणामतिगाम्भीयात्, मतिभेदाच कुत्रचित् // 2 // क्षुण्णानि संभवन्तीह, केवलं सुविवेकिभिः। सिद्धान्तानुगतो योऽर्थः, सोऽस्माद् ग्राह्यो न चेतरः॥३॥ शोध्यं चैतजिने भक्तै-ममिवद्भिर्दयापरैः। संसारकारणाघोरा-दपसिद्धान्तदेशनात्॥४॥ कार्या न वा क्षमाउस्मासु, यतोऽस्माभिरनाग्रहैः। एतद्गमनिकामात्र-मुपकारीति चिर्चितम् // 5 // तथा संभाव्य सिद्धान्ताद्, बोध्यं मध्यस्थया धिया। द्रोणाचार्यादिभिः प्राज्ञै-रनेकैरादृतं यतः / / 6 / / जैनग्रन्थविशालदुर्गभवनादुचित्य गाढश्रम, सद्व्याख्यानफलान्यमूनि मयका स्थानाऽङ्गसद्भाजने। संस्थाप्योपहितानि दुर्गतनरप्रायेण लब्ध्यर्थिना, श्रीमत्सङ्घविभोरतः परमसावेव प्रमाणं कृती / / 7 / / श्रीविक्रमादित्यनरेन्द्रकालात्, शतेन विंशत्यधिकेन युक्त। समासहस्रेऽतिगते (वि०सं०११२०) निबद्धा, स्थानाङ्गटीकाऽल्पधियोऽपिगम्या / / / स्था०१० ठा।

Page Navigation
1 ... 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078