Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1031
________________ असिद्ध 847 - अभिधानराजेन्द्रः - भाग 1 असिद्ध प्रति वा भागासिद्धत्वम् 5, आश्रया-सिद्धः, यथा-अस्ति प्रधानं, विश्वस्य परिणामिकारणत्वात् 6, आश्रयैकदेशासिद्धः, यथा नित्याः प्रधानपुरुषेश्वराः, अकृत-कत्वात् / अत्र जैनस्य पुरुषः सिद्धो, न प्रधानेश्वरौ 7, सन्दिग्धा-श्रयासिद्धः, यथा-गोत्वेन संदिह्यमाने गवये आरण्यकोऽयं गौः, जनदर्शनोत्पन्नत्रासत्वात् 8, संदिग्धाश्रयैकदेशासिद्धः, यथा-गोत्वेन संदिह्यमाने गवये गवि च आरण्यकावेतौ गावौ, जनदर्शनोत्पन्नवासत्वात् 6, आश्रयसंदिग्धवृत्त्यसिद्धः, यथाआश्रयहेत्वोः स्वरूपनिश्चये आश्रये हेतुवृत्तिसंशये मयूरवानयं प्रदेशः, केकायितोपेतत्वात् 10, आश्रयैकदेशसंदिग्धवृत्त्यासिद्धः, यथाआश्रयहेत्वोः स्वरूपनिश्चये सत्येवाऽऽश्रयैकदेशे हेतुवृत्तिसंशये मयूरवन्तावेतौ सहकारकर्णिकारी, ततएव 11, व्यर्थविशेषणा-सिद्धः, यथा-अनित्यः शब्दः, सामान्यवत्त्वे सति कृतकत्वात् 12, व्यर्थविशेष्यासिद्धः, यथा-अनित्यः शब्दः, कृतकत्ये सति सामान्यवत्त्वात् १३,संदिग्धासिद्धः, यथा-धूमबाष्पादिविवेका-निश्चये कश्चिदाह-वह्निमानयं प्रदेशः, धूमवत्त्वात् 14, संदिग्ध-विशेष्यासिद्धः, यथा-अद्यापि रागादियुक्तः कपिलः, पुरुषत्वे सत्यद्याप्यनुत्पन्नतत्त्वज्ञानत्वात् 15, संदिग्धविशेषणासिद्धः, यथा-अद्यापि रागादियुक्तः कपिलः, सर्वदा तत्त्वज्ञानरहितत्वे सति पुरुषत्वात् 16, एकदेशासिद्धः, यथा- प्रागभावो वस्तु, विनाशोत्पादधर्मकत्वात् 17, विशेषणैकदेशासिद्धः, यथा-तिमिरमभावस्वभावम्, द्रव्य-गुणकर्मातिरिक्तत्वे सति कार्यत्वात्। अत्र जैनान् प्रति तिमिरे द्रव्यातिरेको न सिद्धः 18, विशेष्यैकदेशासिद्धः, यथा-तिमिरमभावस्वभावं, कार्यत्वे सति द्रव्यगुणकर्मातिरिक्त-त्वात् 16, संदिग्धैकदेशासिद्धः, यथानाऽयं पुरुषः सर्वज्ञः, रागवक्तृत्वोपेतत्वात्। अत्र लिङ्गादनिश्चिते रागित्वे संदेहः 20, संदिग्धविशेषणैकदेशासिद्धः, यथा- नाऽयं पुरुषः सर्वज्ञः, रागवक्तृत्वोपेतत्वे सति पुरुषत्वात् 21. संदिग्धविशे-ष्यैकदेशासिद्धः, यथा-नाऽयं पुरुषः सर्वज्ञः, पुरुषत्वे सति रागवक्तृत्वोपेत्वात् 22, व्यर्थंकदेशासिद्धः, यथा- अग्निमानयं पर्वतप्रदेशः,प्रकाशधूमोपेतत्वात् 23, व्यर्थविशेषणैकदेशा-सिद्धः, यथा-गुणः शब्दः, प्रमेयत्वसामा न्यवत्त्वे सति बाह्मैकेन्द्रियग्राह्यत्वात् / अत्र बाौकेन्द्रियग्राह्यस्यापि रूपत्वादि-सामान्यस्य गुणत्वाभावाद्व्यभिचारपरिहाराय सामान्यवत्त्वे सतीति सार्थकम्, प्रमेयत्वं तुव्यर्थम् 24, व्यर्थ-विशेष्यैकदेशासिद्धः, यथा-गुणः शब्दः, बाझैकेन्द्रियग्राह्यत्वे सतिप्रमेयत्वसामान्यवत्त्वात् 25, एवमन्येऽप्येकदेशासिद्ध्यादिद्वारेण भूयांसोऽसिद्धभेदाः स्वयमभ्यूह्य वाच्याः / उदाहरणेषु चैतेषु दूषणान्तरस्य सम्भवतोऽप्यप्रकृतत्वादनुपदर्शनम्। त एते भेदा भवद्भिः कथं नाऽभिहिताः? उच्यते-एतेषु ये हेत्वाभासतां भजन्ते, ते यदोभयवाद्यसिद्धत्वेन विवक्ष्यन्ते, तदोभयासिद्धेऽन्तर्भवन्ति / यदा त्वन्यतरासिद्धत्वेन, तदाऽन्यतरासिद्ध इति। व्यधिकरणासिद्धस्तु हेत्वाभासो न भव-त्येव। व्यधिकरणादपि पित्रोाह्मण्यात्पुत्रे बाह्यण्यानुमानदर्शनात, नटभटादीनामपि ब्राह्मण्यं कस्मान्नाऽयं साधयतीति चेत् ? | पक्षधर्मोऽपि पर्वतद्रव्यताः तत्र चित्रभानु किमिति नानुमापयति ? इति समानम्, व्यभिचाराचेत् तदपितुल्यम्।तत्पित्रोर्ब्राह्मण्यं हि तद्गमकम्।। एवं तर्हि प्रयोजनसम्बन्धेन सम्बन्धो हेतुः कथं व्यधिकरणः ? इति चेत्। ननु यदि साध्याधिगमप्रयोजक सम्बन्धाभावाद् वैयधिकरण्यमुच्यते, तदानीं संमतमेवैतदस्माकं दोषः, किन्तु प्रमेयत्वादयोऽपि व्यधिकरणा एव वाच्याः स्युन व्यभिचारोदयः / तस्मात्पक्षान्यधर्मत्वाभिधानादेव व्यधिकरणो हेत्वाभासः,ते सम्मतः, स चागमक इति नियम प्रत्याचक्ष्महे / अथ प्रतिभोहशक्त्याऽन्यथाभिधानेऽपि ब्राह्मणजन्यत्वादित्येवं हेत्वर्थं प्रतिपद्य साध्यं प्रतिपद्यते इति चेत्, एवं तर्हि प्रतिभोहशक्त्यैव पटस्य कृतकत्वादित्यभिधानेऽपि पटस्य कृतकत्वादनित्यत्वं दृष्टम्। एवं शब्दस्यापि, तत एव तदस्त्विति प्रतिपत्तौ नायमपि व्यधिकरणः स्यात्, तस्माद्यथोपात्तो हेतुस्तथैव तद्गमकत्वं चिन्तनीयम्। न च यस्मात्पटस्य कृतकत्वं तस्मात्तदन्येनाप्यनित्येन। भवित-व्यमित्यस्ति व्याप्तिः / अतोऽसौ व्यभिचारादेवागमकः / एवं काककार्यादिरपि। कथं वा व्यधिकरणोऽपि जलचन्द्रो नभश्चन्द्रस्य, कृत्तिकोदयो वा शकटोदयस्य गमकः स्यात् ? इति नास्ति व्यधिकरणो हेत्वाभासः / आश्रयासिद्धताऽपि न युक्ता / अस्ति सर्वज्ञः, चन्द्रोपरागादिज्ञानान्यथाऽनुपपत्तेरित्यादरेपिगमकत्वनिर्णयात्। कथमत्र सर्वज्ञधर्मिणः सिद्धिः इति चेत्, असिद्धिरपि कथमिति कथ्यताम् ? प्रमाणागोचरत्वादस्येति चेत्, एवं तर्हि तवापि तत्सिद्धिः कथं स्यात् ? ननु को नाम सर्वज्ञ-धर्मिणमभ्यघात, येनैष पर्यनयोगः सोपयोगः स्यादिति चेत् ? नैवम्। प्रमाणागोचरत्वादित्यतः सर्वज्ञो धर्मीन भवतीति सिषाधयिषितत्वात् / अन्यथेदमम्बरं प्रति निशिततर-तरवारिच्यापारप्रायं भवेत्। एवं च - आश्रयासिद्धता तेऽनुमाने न चेत् , साऽनुमाने मदीये तदा किं भवेत् ? / आश्रयासिद्धता तेऽनुमानेऽस्ति चेत्, साऽनुमाने मदीये, तदा किं भवेत् ? // 1 // यदि त्वदीयानुमानेनाऽऽश्रयासिद्धिरस्ति, तदा प्रकृतेऽप्यसौ मा भूद्, धर्मिण उभयत्राप्यैक्यात, अन्यस्याऽस्य प्रकृतानुपयोगित्वात्। अथाऽस्तितत्राऽऽश्रयाऽसिद्धिः, तदा बाधकाभावात् एषा कथंमदीयेऽनुमाने स्यादिति भावः / तथा च - विकल्पाद्धर्मिणः सिद्धिः, क्रियतेऽथ निषिध्यते। द्विधाऽपि धर्मिणः सिद्धि-र्विकल्पाते समागता॥१॥ द्वयमपि नाऽस्मि, करोमीत्यप्यनभिधेयम्, विधिप्रतिषेधयोर्युगपद्विधानस्य प्रतिषेधस्य चाऽसंभवात् / यदि च द्वयमपि न करोषि, तदा व्यक्तममूल्यक्रयी कथं नोपहासाय जायसे ? तथा-तायामाश्रयासिद्ध्युद्भावनाऽघटनात् / ननु यदि विकल्पसिद्वेऽपि धर्मिणि प्रमाणमन्वेषणीयम्, तदा प्रमाणसिद्धेऽपि प्रमाणान्तरमन्विष्यताम् / अन्यथा तु विकल्पसिद्धेऽपि पर्याप्त प्रमाणा-न्वेषणेन, अहमहमिकया प्रमाणलक्षणपरीक्षणं परीक्षकाणा-मकक्षीकरणीयं च स्यात्, तावन्मात्रेणैव सर्वस्यापि सिद्धेः। तथा च चाक्षुषत्वादिरपि शब्दानित्यत्वे साध्ये सम्यग्हेतुरेव भवेदिति चेत्। तदत्यल्पम्। विकल्पाद्धिसत्त्वासत्त्वसाधारणं धर्मिमात्र प्रतीयते, न तु तावन्मात्रेणैव तदस्तित्वस्यापि प्रतीतिरस्ति, यतोऽनुमानाऽनर्थक्यं भवेत् / अन्यथा पृथिवीधरसाक्षात्कारे कृशानुमत्त्वसाधनमप्यपार्थकं भवेत् / तस्यानिमतोऽनग्निमतो वा प्रत्यक्षेणैव प्रेक्षणात् / अग्निमत्त्वाऽनग्निमत्त्वविशेषशून्यस्य शैलमात्रस्य

Loading...

Page Navigation
1 ... 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078