Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ असंकणिज 819 - अभिधानराजेन्द्रः-भाग 1 असंखलोगसम असंकणिज्ज-त्रि०(अशङ्कनीय) कूटपाशादिरहिते अशङ्का स्थाने, सूत्र०१श्रु०१अ०२ उ०॥ असंकप्पिय-त्रि०(असङ्कल्पित) स्वार्थ संस्कुर्वता साध्वर्थतया मनसाऽप्यकल्पिते, भ०७ श०१उ०। असंकम-पुं०(असङ्क्रम) परस्परममीलने,अष्ट०१८ अष्ट०। असंकमण-त्रि०(अशङ्कमनस्)अशङ्कं मनो यस्यासौ अशङ्कमनाः। तपोदमनियमफलत्वाऽऽशङ्कारहिते आस्तिक्यमत्युपपेते, आचा०१ श्रु० २अ०३ उ०। असंकि(ण)-त्रि०(अशङ्किन) शङ्कामकुर्वाणे, सूत्र० 1 श्रु० 10 २उo असंकिय-त्रि०(अशङ्कित) अशङ्कनीये, "असंकियाई संकंति, संकियाई असंकिणो।" सूत्र०१श्रु०११०२उ० असंकिलिट्ठ-त्रि०(असंक्लिष्ट) विशुद्धाध्यवसाये, आतु०। निर्दूषणे, "असंकिलिट्टाई वत्थाई"। औ० विशुध्यमानपरिणामवति, प्रश्न०१ संव० द्वार। असंकिलिट्ठायार-पुं०(असंक्लिष्टाचार) असंक्लिष्ट इहपर-लोकाशंसारूपसंक्लेशविप्रमुक्त आचारो यस्य सोऽसंक्लिष्टाचारः / व्य०३उ०। सकलदोषपरिहारिणि, व्य०३उ०॥ असं कि ले स-पुं०(असंक्लेश)विशुद्ध्यमानपरिणामहेतु के संक्लेशाभावे, "तिविहे असंकिलेसेणाणसंकिलेसे, दंसणसंकिलेसे, चरित्तसंकिलेसे"। स्था०२ ठा०४ उ०) "दसविहे असंकिलेसे पण्णत्ते। तं जहा- उवहिअसंकिलेसे, जाव चरित्त असंकिलेसे'। स्था० १०टा०। (अस्य 'संकिलेस' शब्दे व्याख्या) असंख-त्रि०(असङ्ख्य) अविद्यमानसङ्ख्ये, उत्त०५अ०) अविद्यमानपरिमाणे च। हा०२६अष्ट०। असंखगुणवीरिय-त्रि०(असंख्यगुणवीर्य) असंख्यातगुणयोगे, कर्म० ५कर्म०। अष्टा असंखड-न०(असंखड) वाचिके कलहे, नि०यू०१उ०। ग०ा वृo! असंखडिय-पुं०(असंखडिक) कलहशीले, बृ०१उ०। असंखय-त्रि०(असंस्कृत) उत्तरकरणेनात्रुटितेपटादिवत्संधातुमशक्ये, उत्त०। असंस्कृतं जीवितमित्युक्तमतस्तद्व्याचिख्यासुराह नियुक्तिकृत्उत्तरकरणेण कयं, जं किं वी संखयं तु णायव्दं / सेसं असंखयं खलु, असंखयस्सेस णिज्जुत्ती॥ / उत्त०नि०१ खण्ड। मूलतः स्वहेतुत उत्पन्नस्य पुनरुत्तरकालं विशेषाधानात्मक करणमुत्तरकरणं, तेन कृतं निर्वर्तितं यत् किञ्चिदित्यविव-क्षितघटादि, (यत्तदोर्नित्यमभिसंबन्धत्वात्) तत् संस्कृतम् / तुरवधारणे / स चैवं योज्यते-यदुत्तरकरणकृतं तदेव संस्कृतं ज्ञातव्यम् / शेषमतोऽन्यत् संस्कारानुचितं विदीर्णमुक्ताफलो-पभमसंस्कृतमेव, खलुशब्दस्यैव पार / असस्कृतामत्यस्य सूत्रावयवस्यैषा वक्ष्यमाणलक्षणा | नियुक्तिरिति निक्षेपनियुक्तिः / बहुवक्तव्यतया च प्रतिज्ञातम् / अथवा- यथाऽऽचारपञ्चमाध्ययनस्य 'आवंती' इत्यादिना पदेन नाम, | तथाऽस्याऽप्यसंस्कृतमिति नाम / ततश्चासंस्कृतनाम्नोऽस्यैवाध्यय- नस्यैषा नामनिष्पन्ननिक्षेप-नियुक्तिः, तत्प्रस्ताव एव व्याख्यातव्येति गाथाऽर्थः उत्त०४ अ० येन करणेनात्र प्रकृतं तदाहकम्मगसरीरकरणं, आउयकरणं असंखयं तं तु / तेणऽहिगारो तम्हा, उ अप्पमादो इह चरित्तम्मि। कर्मकशरीरकरणं कार्मणदेहनिवर्त्तनं, तदपिज्ञानावरणादिभेदतोऽनेकविधमित्याह-आयुष्करणमिति / आयुषः पञ्चम-कर्मप्रकृत्यात्मकस्य करणं निवर्तनमायुष्करणम् / तत्किम् ? इत्याह-(असंखयं तं तु ति) तत्पुनरायुष्करणमसंस्कृतमुत्तरकरणेन त्रुटितमपि पटादिवत्संधातुं न शक्यम् / यतः- "फट्टा तुट्टा च इह, पडमादी संठवंति नयनिउणा / सा का वि नत्थि नीती, संधिज्जइ जीवियं जीए" ||1|| एवं च स्वरूपतो हेतुतो विषयतश्च व्याख्येति / स्वरूपतो हेतुतश्च 'उत्तरकरणेन कयं' इत्यादिना ग्रन्थेन व्याख्यातम्। अनेन त्वायुष्करणस्यासंस्कृतत्वोपदर्शनन विषयतः / इदानीं तूपसंहारमाह-(तेण अहिगारो ति) तेनेत्यायुष्कर्मणा संस्कृतेनाधिकारः 1 (तम्हा उ त्ति) तस्मात् / तुशब्दोऽवधारणार्थः, तस्य च व्यवहितः संबन्धः / ततोऽयमर्थः - यस्मादसंस्कृतमायुष्कर्म तस्मादप्रमाद एव-प्रमादाभाव एव चरित्रे इति चरित्रविषयः कर्तव्य इति गाथार्थः। उत्त० अ०॥ संप्रति सूत्रालापकनिष्पन्ननिक्षेपावसरः, सच सूत्रे सति भवति। तच्चेदम्असंखयं जीविय मा पमायए, जरोवणीयस्स हु नत्थि ताणं / एवं वियाणाहि जणे पमत्ते, कं णु विहिंसा अजया गहिति // संस्क्रियत इति संस्कृतं, न तथा असंस्कृतम् / शक्रशतैरपि सतो वर्द्धयितुं त्रुटितस्य वा कर्णपाशवदस्य संधातुमशक्यत्वात् / किं तत् ? जीवितं प्राणधारणरूपम्। ततः किमित्याह-मा प्रमादीः। किमुक्तं भवति? यदीदं कथञ्चित् संस्कर्तुं शक्यं स्याचतुरङ्गयाप्ते धर्मेऽपि प्रमादो दोषायैव स्यात्, यदा त्विदमसंस्कृतं तदेतत्परिक्षये प्रमादिनस्तदतिदुर्लभमिति प्रमादं मा कृथाः / कुतः पुनरसंस्कृतम् ? जरया वयोहानिरूपया, उपनीतस्य प्रक्रमान्मृत्युसमीपं प्रापितस्य, प्रायो जराऽनन्तरमेव मृत्युरित्येवमुपदिश्यते। हुर्हेतौ, यस्मान्नास्ति न विद्यते त्राणं शरणं, येन मृत्युरक्षा स्यात् / उक्तं च वाचकैः- 'मङ्गलैः कौतुकर्योगैर्विद्यामन्त्रैस्तथौषधैःनि शक्तामरणात्त्रातुं. सेन्द्रादेवगणा अपि" // 1 // यद्वा स्यादेतत्-वार्धक्ये धर्म विधास्यामीत्याशक्याहजरामुपनीतः प्रापितोगम्यमान-त्वात्स्वकर्मनिर्जरोपनीतः, तस्य नास्ति त्राणं, पुत्रादयोऽपि हिन तदा पालयन्ति, तथा चात्यन्तमवधीरणा स्यात् अस्यन धर्म प्रति शक्तिः, श्रद्धा या भावना। यदा त्राणं येनासावपनीयते पुनविनमानीयते न तादृक्करणमस्ति, ततो यावदसौ नासादयति तावद्धर्मे मा प्रमादीः / उक्तं हि-लद्यावदिन्द्रियबलं, जरया रोगैर्न बाध्यते प्रसभम् / तावच्छरीरमूर्छा विहाय धर्मे कुरुष्व मतिम् / / 1 / / उत्त०४ अ०। (जरोपनीतस्य च त्राणं नास्तीत्यत्र दृष्टान्तो-ऽट्टनमल्लः, तत्कथा च 'अट्टण' शब्दे अत्रैव भागे 238 पृष्ठे उक्ता) उत्तराऽध्ययनेषु चतुर्थेऽध्ययने, तच प्रमादाप्रमादाऽभि धायकमप्यादानपदेनासंक्षय मत्युच्यत। सूत्र०१०१०अ०॥ असंखलोगसम-त्रि० (असङ्ख्यलोकसम) असंख्येयलोकाऽऽकाशप्र देशप्रमाणे, कर्म०५कर्म। असंखेज्ज-त्रि०(असंख्येय) संख्याऽतीते,भ०१ श०५ उ०।

Page Navigation
1 ... 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078