Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 936
________________ अयण 752 - अभिधानराजेन्द्रः - भाग 1 अर तथाहि- युगमध्ये नवमासातिक्रमे पञ्चम्यां केनापि पृष्ठम् - किं | अयसीकुसुमप्पयास-त्रि०(अतसीकुसुमप्रकाश) नीले, ज्ञा०१अ०! चन्द्रायणमनन्तरमतीतं ? किं वा साम्प्रतमुत्तरं दक्षिणं वा वर्तते ? तत्र ___ अन्तगाउपा०रा० नवसु मासेषु पर्वाणि अष्टादश, तानि पञ्चदशभिर्गुण्यन्ते, जाते द्वे शते अयसीपुप्फ-न०(अतसीपुष्प) धान्यविशेषस्य प्रसूने, उत्त०३४ अ० सप्तत्यधिके 270 / नवानां च मासानामुपरि पञ्चम्या पृष्ट मिति पञ्च तत्र अयसी(सि)वण्ण-त्रि०(अतसीवर्ण) अतसीकुसुमवणे श्यामवर्णे, उत्त० प्रक्षिप्यन्ते, जाते द्वे शते पञ्चसप्तत्यधिके 275 / नवसु च मासेषु चत्वारोऽवमरात्राः, ते ततोऽपनीयन्ते, जाते द्वे शते एक-सप्तत्यधिके १६अ। 271 / एतस्य राशेनक्षत्रे मासाऽर्धन भागहरणं, तत्र नक्षत्राऽर्द्धमासोन। अयहारि(ण)-त्रि०(अयोहारिन्) लोहस्याऽऽहतरि,सूत्र०१श्रु०३ अ० परिपूर्णः, किन्तु कतिपयसप्तषष्टिभागाऽधिकः, तत एष सर्वोऽप्यवम- 4 उ० रात्रशुद्धः सप्तषष्ट्या गुण्यते, जाता-ऽन्यष्टादशशतानि शतमेकं अयाकिवाणिज्ज-न०(अजाकृपाणीय) ममोपरि कृपाणं पतिष्यतीत्यजा पञ्चाशदधिकम् 18150 / नक्षत्रा-ऽर्द्धमासस्य च दिवसपरिमाणं नवेत्ति, तथा सति अजागले कृपाणपतनरूपे अतर्कितोपस्थिते, आचा० त्रयोदशदिवसाः 13, एकस्य च दिवसस्य चतुश्चत्वारिंशत् सप्तष्टिभागाः १श्रु०१अ०१ उ०। 44/67 / तत्र त्रयोदश दिनानि सप्तषष्टिभागकरणार्थ सप्तषष्ट्या गुण्यन्ते, अयाकुच्छि-त्रि०(अजाकुक्षि) अजायाः कुक्षिरिव कुक्षिर्यस्य जातान्यष्टा-दशशतानि एकसप्तत्यधिकानि, तत्र उपरितनाश्चतुश्चत्वा तदजाकुक्षि / उपा० 2 अ० रिंशत् सप्तषष्टिभागाः प्रक्षिप्यन्ते, जातानि नवपञ्चदशाधिकानि 615 | एतैः पूर्वराशेर्भाग हृतेलब्धा एकोनविंशतिः 16 शेषमुद्वरन्ति सप्तशतानि अयागर(न०)-पुं०(अयआकर) प्राकृतत्वान्नपुंसकत्वम्।लोहाकरे, येषु सप्तसप्तत्यधिकानि७७७। तेषां दिवसाऽऽनयनाय सप्तषष्ट्याभागो ह्रियते, निरन्तरं महामूषास्वयोदलं प्रक्षिप्याऽय उत्पाद्यते / जी० 3 प्रति०। लब्धा एकादश दिवसाः, शेषास्तिष्ठन्ति पञ्चत्रिंशत् सप्तषष्टिभागाः। - अयाणंत-त्रि०(अजानत्) अविदुषि, “पावस्स फलविवागं अयाणमाणा आगतमेकोनविंशतिश्चन्द्रायणा-न्यतिक्रान्तानि, अनन्तरं चन्द्रायणम- 1 वट्टति' / प्रश्न०१ संव० द्वा०। तिक्रान्तमुत्तरायणम्, दक्षिणस्य चन्द्रायणस्य सम्प्रति प्रवृत्तस्यैकादश अयावय-पुं०(अजाव्रज) अजावाटके, "केइ पुरिसे अयासयस्स एग महं दिवसा गताः, द्वादशस्यच दिवसस्य पञ्चत्रिंशत्सप्तषष्टिभागाः, पञ्चम्यां अयावयं करेजा' भ०१६ श०३ उ०। समाप्तायां भविष्यन्तीति। तथायुगमध्ये पञ्चविंशतिमासातिक्रमे दशम्यां अयावयह पुं०(अयावदर्थ) न यावदर्थः / अपरिसमाप्ते, दश० 5 अ० केनापि पृष्टम् - कियन्ति चन्द्रायणान्यतिक्रान्तानि ? किं च 2 उ०) साम्प्रतमनन्तरमतीतं चन्द्रायणं, किं वा संप्रति वर्तते चन्द्रायणं, दक्षिणमुत्तरं वेति ? तत्र पञ्चविंशतिमासेषु पर्वाणि पञ्चाशत, तानि अय्य-पुं०(आर्य) "नवार्यों यः"1८1।२६६ / इति 'य' भागस्य पञ्चदशभिर्गुण्यन्ते, जातानि सप्तशतानि पञ्चाशदधिकानि 750 / तत यः। (अस्याऽर्थस्तु अज्ज' शब्देऽत्रैव भागे 208 पृष्ठे द्रष्टव्यः)"अय्य! उपरितना दश प्रक्षिप्यन्ते, जातानि सप्तशतानि षष्ट्यधिकानि 760 / एशेखुकुमाले मलयकेदू" आर्य! एष खलु कुमारो मलयकेतुः। प्रा०४ पञ्चविंशतिमासेषु चाऽवमरात्रा अभवन् द्वादश, ते पूर्वराशेरपनीयन्ते, पाद। जातानि सप्तशतानि अष्टाचत्वारिंशदधिकानि 748 / तानि अय्यउत्त-पुं०(आर्यपुत्र) "न वा यो य्यः" 14 1 1 266 / इति षष्टिभागकरणार्थं सप्तषष्ट्या गुण्यन्ते, जातानि पञ्चाशत् सहस्राणि शौरसेन्यां यस्य स्थाने य्यः / श्रेष्ठपुत्रे, नाटकसंबोध्ये नायकादौ, षण्णवत्यधिकानि 50066 / तेषां नवभिः शतैः पञ्चदशोत्तरः 615 भागो "अय्यउत्त! पयाकुली कदम्हि" आर्यपुत्र ! पर्याकुलीकृताऽस्मिा प्रा० ह्रियते, लब्धाश्चतुष्पञ्चाशत् / शेषमुद्वरत्यष्टौ शतानि षडशीत्यधिकानि ४पाद। 586 / तेषां दिवसा-ऽऽनयनाय सप्तषष्ट्या भागहरणं, लब्धास्त्रयोदश अय्युण-पुं०(अर्जुन)"जद्ययां यः" / 14 / 292 / इति मागध्यां दिवसाः, शेषाः तिष्ठन्ति पञ्चदश, आगतानिचतुष्पञ्चाशत् चन्द्रायणानि अति-क्रान्तानि। अनन्तरं चाऽतिक्रान्तं चन्द्रायणं दक्षिणं, सम्प्रति वर्तते जस्य स्थाने यः। ('अज्जुण' शब्दे 224 पृष्ठेऽत्रैवप्रथमविभागेऽस्याऽर्थाः)। प्रा०४ पाद। उत्तरं चन्द्रायणम्, तस्यच त्रयोदश दिवसाश्चतुर्दशस्य च दिवसस्य पञ्चदश सप्तषष्टिभागा दशम्यां समाप्तायां भविष्यन्तीति / एवमन्यदपि अर-पुं० न०(अर) ऋ-अच् / चक्र नाभिनेम्योर्मध्यस्थे काष्ठे, भावनीयमिति / ज्यो०११ पाहुणचं० प्र०। सू० प्र० शीघ्र च / वाच० नं०। सर्वोत्तमे महासत्त्वकुले य उपजायते / अयपाद(य)-न०(अयःपात्र) लोहपात्रे, "अयपादाणि वा तंबपादाणि तस्याऽभिवृद्धये वृद्धैरसावर उदाहृतः // 1 // इति वचनाद्,अरः / तथा वा"। आचा०२ श्रु०६ अ०६ उ०। गर्भस्थेऽस्मिन् जनन्या स्वप्ने सर्वरत्नमयोऽरो दृष्ट इति अरः / ध० अयमग्ग-पुं०(अजमार्ग) द्रव्यमार्गभेदे, यत्र वस्त्येनाऽजेन गम्यते / 2 अधि० जम्बूद्वीपे भरतक्षेत्रे वर्तमानायामवसर्पिण्यां जाते सप्तमे तद्यथा-सुवर्णभूम्यां चारुदत्तो गतः। सूत्र०१ श्रु०११ अ०। चक्रवत्तिर्नि, स०ा अष्टादशे तीर्थकरे, स०ा आव०॥ तिला स्था०। प्रव०॥ अयवीहि-स्त्री०(अजवीथि) हस्तचित्रास्वातीविशाखाऽनुराधा सुमिणे अरं महरिहं, पासइ जणणी अरो तम्हा / / 46|| पञ्चकरूपमहाग्रहचारविशेषमार्गे, स्था०६ ठा। तत्थ सव्वे वि सव्वुत्तमे कुले सुविद्धिकरा एव जायंति, विसेसो पुणोअयसी-स्त्री०(अतसी) मालवकप्रसिद्ध धान्यविशेष, (तीसी-अलसी) (सुमिणो अरं महरिहं ति) गाहापच्छद्धं / गब्भगते माताए सुमिणे ज्ञा०५ अ०। प्रव०। प्रज्ञा०ा आ०म०। औ० अन्ताजं०रा०) उत्तका सव्वरयणमयो अइसुंदरो अइपमाणो जम्हा अरो दिट्ठो, तहा अरो त्ति से को भङ्ग्याम्, भ०६ श०७ उ०। णामं कतं तिगाथार्थः॥४६॥ आव०२ अ०। आ० चूना

Loading...

Page Navigation
1 ... 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078