Book Title: Yagnavalkya Smruti
Author(s): Vasudev Sharma
Publisher: Pandurang Javji
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता।
प्यत्र विशेष उक्तः–'सुवर्णस्तेनः प्रकीर्णकेश आर्द्रवासा आयसं मुसलमादाय राजानमुपतिष्टेदिदं मया पापं कृतमनेन मुसलेन मां घातयस्वेति स राज्ञा शिष्टः सन्पूतो भवति' इति । हननं चावृत्तिविधानाभावात्सकृदेव कार्यम् । अतएव मनुनोक्तम् (११।१००)-'ततो मुसलमादाय सकृद्धन्यात्तु तं स्वयम्' इति । एवं सकृत्ताडनेन राज्ञा हतो मृतः शुद्ध्येत्, मुक्तो वा मरणाजीवग्नपि विशुधे. दिति यावत् ॥ तथाच संवर्तेनोक्तम्-'ततो मुसलमादाय सकृद्धन्यात्तु तं स्वयम् । यदि जीवति स स्तेनस्ततः स्तेयाद्विशुध्यति ॥' इति ॥ यथोक्तं ब्राह्मणवधे-'मृतकल्पः प्रहारा” जीवन्नपि विशुध्यति' इति ॥ नन्वताडित एव राज्ञा मुक्तः स्तेनः शुध्येदित्ययमर्थः कस्मान्नेष्यते। उच्यते। अनघ्नन्नेनस्वी राजेति गौतमीये ताडनमकुर्वतो राज्ञो दोषाभिधानात् । भवतु राज्ञो दोषस्तथाप्यतिक्रान्तनिषेधेन राज्ञा स्नेहादिनामुक्तः स्तनः कथं न शुध्येदिति चेत् । उच्यते। एवंच सति अकारणिका शुद्विरापतेत् । अथोच्यते । मोक्षोत्तरकालं द्वादशवार्षिकाद्यनुष्टानेन शुद्ध्यङ्गीकरणानाकारणिकेति । तदप्यसुन्दरम् । मुक्तः शुचिः रिति मोक्षस्यैव शुद्धि हेतुत्वाभिधानात् । अतः प्राच्येव व्याख्या ज्यायसी । मुक्तो वा मरणाजीवन्नपि विशुध्येदिति यावत् । इदं च मरणान्तिकं सार्ववर्णिकस्यापहर्तुर्न तु ब्राह्मणस्यैव । ब्राह्मणस्वर्णहारीति नैमित्तिकवाक्ये विशेषानुपादानात् क्षत्रियादीनां च महापातकित्वाविशेषात्प्रायश्चित्तान्तरस्यानाम्नानाच्च । यत्पुन. निवे ( १९९९)- 'सुवर्णस्तेयकृद्विप्रः' इति विप्रग्रहणं तन्नरमानोपलक्षणम्। 'प्रायश्चित्तीयते नर' इति तस्यैव प्रकृतत्वात् । (मनुः ११५४)-'ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः' इति निमित्तवाक्ये विशेषानुपादानाच्च । तत्सापेक्षनैमित्तिकवाक्ये 'सुवर्णस्तेयकृद्विप्रः' इत्यत्र श्रूयमाणमप्युपलक्षणमेव युक्तम् । यथाभ्युदितेष्ट्यां यस्य हविरिति वाक्ये तन्दुलग्रहणं हविर्मात्रस्य ॥ इदंच राज्ञा हननं ब्राह्मणव्यतिरिक्तस्य । (११३८०)-'न जातु ब्राह्मणं हन्यात्सर्वपापेध्वपि स्थितम्' इति मानवे ब्राह्मणवधस्य निषिद्धत्वात् । यदि कथंचिदतिक्रान्तनिषेधे राज्ञा हन्यते तथापि शुद्धो भवति । ( मनुः ११११००)-'वधेन शुध्यति स्तेनो ब्राह्मणस्तपसैव वा' इति ब्राह्मणस्यापि वधेन शुध्धभिधानात् । नच तपसैव वेत्येवकारेण वधनिषेधः। तस्य केवलतपसापि शुज्यभिधानपरत्वात् । यदि वधो निषिद्धस्तहि तपसैव वेति विकल्पाभिधानमनुपपनम् । नच दण्डाभिप्रायं विकल्पाभिधानम् । तस्या निर्दिष्टत्वात् । किंच 'एकार्थास्तु विकल्पेरन्' इति न्यायेनैकार्थानामेव विकल्पो ब्रीहियवयोरिव । नच दण्डतपसोरेकार्थत्वम् । दण्डस्य दमनार्थत्वात्तपसश्च पापक्षयहेतुत्वात् । नच वधेन शुध्यति स्तेन इति सामान्याविषयेण वधेन ब्राह्मणस्तपसैव वेति विशिष्टविषयस्य तपसो विकल्पोपपत्तिः। नहि भवति ब्राह्मणेभ्यो दधि दीयतां तकं कौण्डिन्याये वेति विकल्पस्तस्माद्वयोरपि सामान्यविषयत्वमेव । यद्वा क्षत्रियस्यापि न निषेधः । मनुना 'सुवर्णस्तेयकृद्विप्र' इत्यभिधाय (११११००)-'गृहीत्वा मुसलं
१ मनुस्मृतौ तु-गृहीत्वा मुसलं राजा सकृद्धन्यात्तु तं स्वयम् । वधेन शुध्यति स्तेनो ब्राह्मणस्तपसैव तु ॥ इति पाठान्तरम् .
या०३७
For Private And Personal Use Only

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554