Book Title: Yagnavalkya Smruti
Author(s): Vasudev Sharma
Publisher: Pandurang Javji
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५ ] मिताक्षरासहिता । ४८३ पराकमाह
द्वादशाहोपवासेन पराकः परिकीर्तितः॥ ३२० ॥ ऋज्वर्थोऽयमर्धश्लोकः ॥ ३२० ॥ सौम्यकृच्छ्रमाह
पिण्याकाचामतकाम्बुसक्तूनां प्रतिवासरम् ।
एकरात्रोपवासश्च कृच्छ्र: सौम्योऽयमुच्यते ॥ ३२१॥ पिण्याको निःसृततैलस्तिलओदननिस्रावोदश्विदुदकसक्तूनां पञ्चानामेकैकं प्रतिदिवसमुपभुज्य षष्ठेऽह्नि उपवसेदेष सौम्याख्यः कृच्छ्रोऽभिधीयते । द्रव्यपरिमाणं तु प्राणयात्रामात्रनिबन्धनमधिगन्तव्यम् । जाबालेन तु चतुरहापी सौम्यकृच्छ्र उक्तः-'पिण्याकं सक्तवस्तकं चतुर्थेऽहन्यभोजनम् । वासो वै दक्षिणां दद्यात्सौम्योऽयं कृच्छ्र उच्यते ॥' इति ॥ ३२१ ॥ तुलापुरुषाख्यं कृच्छ्रमाह
एषां त्रिरात्रमभ्यासादेकैकस्य यथांक्रमम् ।
तुलापुरुष इत्येष ज्ञेयः पञ्चदशाहिकः ॥ ३२२॥ एषां पिण्याकादीनां पञ्चानां क्रमेणैकैकस्य त्रिरात्राभ्यासेन पञ्चदशाहव्यापी तुलापुरुषाख्यः कृच्छ्रो वेदितव्यः । अत्र च पञ्चदशाहिकत्वविधानादुपवासस्य निवृत्तिः ॥ यमेन त्वेकविंशतिरात्रिकस्तुलापुरुष उक्तः-'आचाममथ पिण्याकं तक्रं चोदकसक्तुकान् । ज्यहं व्यहं प्रयुञ्जानो वायुभक्षी व्यहद्वयम् ॥ एकविंशतिरावस्तु तुलापुरुष उच्यते ॥' इति । अत्र हारीताधुक्तेतिकर्तव्यता ग्रन्थगौरवमयान लिख्यते ॥ ३२२॥ चान्द्रायणमाह
तिथिवृद्ध्या चरेत्पिण्डान् शुक्ले शिख्यण्डसंमितान् ।
एकैकं हासयेत्कृष्णे पिण्डं चान्द्रायणं चरन् ।। ३२३॥ चान्द्रायणाख्यं वैतं कुर्वन् मयूराण्डपरिमितान् पिण्डान् शुक्ले आपूर्यमाणपक्षे तिथिवृद्ध्या चरेत् भक्षयेत् । यथा प्रतिपत्प्रभृतिषु चन्द्रकलानामेकैकशो वृद्धिरर्धमासे तद्वत्पिण्डानपि प्रतिपद्येको द्वितीयायां द्वावित्येवमेकैकशो वर्धयन् भक्षयेद्यावत्पौर्णमासी । ततः पञ्चदश्यां पञ्चदश ग्रासान्भुक्त्वा ततः कृष्णपक्षे चतुर्दश प्रतिपदि द्वितीयायां त्रयोदशेत्येवमेकैकशो ग्रासान् ह्रासयननीयाद्या. वञ्चतुर्दशी । ततश्चतुर्दश्यामेकं प्रासं ग्रसित्वा इन्दुक्षयेऽर्थादुपवसेत् । तथाच वसिष्ठः-'एकैकं वर्धयेत्पिण्डं शुक्ले कृष्णे च ह्रासयेत् । इन्दुक्षये न भुञ्जीत एष चान्द्रायणो विधिः ॥' इति । चन्द्रस्यायनमिवायनं चरणं यस्मिन्कर्मणि हासवृद्धिभ्यां तच्चान्द्रायणम् । संज्ञायां दीर्घः । इदं च यववत्प्रान्तयोरणीयो मध्ये स्थवीय इति यवमध्यमिति कथ्यते । एतदेव व्रतं यदा कृष्णपक्षप्रति१ मुपयुज्य ख. २ यथाविधि ङ. ३ कर्म कुर्वन् ङ.
For Private And Personal Use Only

Page Navigation
1 ... 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554