Book Title: Yagnavalkya Smruti
Author(s): Vasudev Sharma
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 484
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४५२ याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः जात्याश्रयादिदोषेण निन्द्यान्नादेश्व शब्दतः । योगीन्द्रोक्तवतव्रातः सांप्रतं तु प्रतन्यते ॥ तत्र जातिदुष्टपलाण्ड्वादिभक्षणे कामतः सकृरकृते 'पलाण्डु विवराहं च' इत्यादिना चान्द्रायणमुक्तम् । कामतोऽभ्यासे तु 'निषिद्धभक्षणं जैहयं' इत्यादि. नोक्तं सुरापानसमप्रायश्चित्तम् । अकामतः सकृद्भक्षणे सान्तपनम् । तत्रैवाभ्यासे यतिचान्द्रायणम् । (५।२०)-'अमत्यैतानि षट् जग्ध्वा कृच्छ्रे सान्तपनं चरेत् । यतिचान्द्रायणं वापि शेषेषूपवसेदहः ॥' इति मनुस्मरणात् । यत्तु बृहद्यमेनोक्तम्-'खट्रवार्ताककुम्भीकत्रश्चनप्रभवाणि च । भूतृणं शिग्रुकं चैव खुखण्डं कवकानि च ॥ एतेषां भक्षणं कृत्वा प्राजापत्यं चरेविजः ॥' इति, तत्कामतोऽभ्यासविषयम् । 'मत्स्यांश्च कामतो जग्ध्वा सोपवासरूयह क्षिपेत्' इति योगीश्वरेण कामतः सकृद्भक्षणे व्यहस्योक्तत्वात् । खट्वाख्यः पक्षी । कुसु. म्भमित्यन्ये । कवकं राजसर्षपाख्य शाकम् । खुखण्डं तद्विशेषो गोबलीवर्दन्यायेन निर्दिष्टः । यत्तु यमेनोक्तम्-'तन्दुलीयककुम्भीकत्रश्चनप्रभवांस्तथा । ना. लिकां नारिकेली च श्लेष्मातकफलानि च ॥ भूतृणं शिकं चैव खवाख्यं कवक तथा । एतेषां भक्षणं कृत्वा प्राजापत्यं व्रतं चरेत् ॥' इति, तदपि मतिपूर्वाभ्या. सविषयम् । नालिका नारिकेली च शाकविशेषौ । खट्वाख्यश्च । अकामतः सवदक्षणे तु 'शेषेपूपवसेदहः' इति मनूक्तं द्रष्टव्यम् । तत्रैवाभ्यासे त्वावृत्तिः कल्प्या। अत्यन्ताभ्यासे तु-संसर्गदुष्टं यच्चान्नं क्रियादुष्टमकामतः । भुक्त्वा स्वभावदुष्टं च तप्तकृच्छ्रे समाचरेत् ॥” इति प्रचेतोभिहितं द्रष्टव्यम् । नील्यास्त्वकामतः सकृद्भक्षणे चान्द्रायणम्-'भक्षयेद्यदि नीली तु प्रमादाद्राह्मणः क्वचित् । चान्द्रायणेन शुद्धिः स्यादापस्तम्बोऽब्रवीन्मुनिः ॥' इति आपस्तबस्मरणात् । कामतोऽभ्यासे चावृत्तिः कल्प्या ॥ यदपि पत्रिंशन्मतेऽभिहितम्-'शणपुष्पं शाल्मलं च-करनिर्मथितं दधि । बहिर्वेदिपुरोडाशं जग्ध्वा नाद्यादहर्निशम् ॥' इति, तदप्यकामविषयम् । यत्तु सुमन्तुनोक्तम्-'लशुनपलाण्डुगृञ्जनकवकभक्षणे सावित्र्यष्टसहस्रेण मूर्ध्नि संपातान्नयेत्' इति, तद्वला. कारेणानिच्छतो भक्षणविषयम् । तदेकसाध्यव्याध्युपशमार्थे वा भक्षणे द्रष्टव्यम् । अतएवानन्तरं तेनैवोक्तम्-'एतान्येव व्याधितस्य भिषक्रियायामप्रतिषिद्धानि भवन्ति । यानि चैवंप्रकाराणि तेवपि न दोषः' इति । संपातान्नये. दुदकबिन्दून्प्रक्षिपेत् ॥ __ अथ जातिदुष्टसंधिन्यादिक्षीरदाने प्रायश्चित्तम् । तत्र चाकामतः सकृत्पाने (५।८-१०)-'अनिर्दशाया गोः क्षीरमौष्ट्रमेकशर्फ तथा । अविकं संधिनीक्षीरं विवत्सायाश्च गोः पयः ॥ आरण्यानां च सर्वेषां मृगाणां महिषी विना । स्त्रीक्षीरं चैव वानि सर्वशुक्तानि चैव हि ॥ दधि भक्ष्यं च शुक्तेषु सर्व च दधिसंभवम्' इत्युक्त्वा 'शेषेषूपवसेदहः' इति मनूक्त उपवासो द्रष्टव्यः । कामतस्तु योगीश्वरोक्तस्त्रिरात्रोपवासो द्रष्टव्यः ॥ यत्तु पैठनसिनोक्तम्-'भविखरोष्ट्रमानुषीक्षीरप्राशने तप्तकृच्छ्रः पुनरुपनयनं च । अनिर्दशाहगोमहिषीक्षी. रनाशने षडानमभोजनम् । सर्वासां द्विस्तनीनां क्षीरपानेऽप्यजावर्जमेतदेव' For Private And Personal Use Only

Loading...

Page Navigation
1 ... 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554