Book Title: Vyavahar Ratnam
Author(s): Bhanunath
Publisher: Bhanunath

View full book text
Previous | Next

Page 33
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्य० ॥१६॥ &06 .11.dot.com -9-CEBSI.o-9.co.it वाञ्छितप्रतिबंधकृत् ॥ शुक्ले वाञ्छिसिद्धिः स्याद्रव्यलाभः शुभप्रदः । ५५ ॥ हितीया च - तृतीया च पंचमो सप्तमी तथा दशम्येकादशो चैव द्वादशो च तथैव च ॥५६॥ एता अतिप्रशस्ताः स्यु दीक्षाग्रहणकर्मणि ॥ षष्ठी च नवमी चैव तथा चान्या धमाःस्मृताः ॥ ५७ ॥ अथ नक्षत्रशुद्धिः ॥ स्थिरः मृगशोर्षे च तथा चित्रानुराधयोः पोष्णे च वसुभे चैव दीक्षाकर्म प्रशस्यते ॥ ५८॥ कुजार्कजौ परित्यज्य सुमुहूत्तें शुभोदये ॥ ताराचन्द्रानुकूले च मन्त्रग्रहणमुच्यते ॥५९॥ चन्द्रसूर्यग्रहे चैव सिद्धिक्षेत्रे सरालये॥ प्रोक्तमेतत्त दीक्षायां सधोभिन्नैव चिन्तयेत ॥६॥ अथ मैत्रीकरणदिवसमाह ॥ पुष्येन्दुमित्रभाग्येषु द्वादश्यां शुभवासरे अष्टम्यां वा स्थिर लग्ने मैत्रीकरणमुत्तमम् ॥ ६१ ॥ इति खौआल कुलानन्द चन्दननन्दनोपाध्यायसुत श्री भानादेवज्ञ विरि| चिते व्यवहारस्त्ने कृष्यादिप्रकरणम् ॥३॥ S. S. J. ॥ गृहस्थानां परो धर्मः पाणिग्रहणमेव . ma.or-56--? ॥६॥ to For Private and Personal Use Only

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86