Book Title: Vyavahar Ratnam
Author(s): Bhanunath
Publisher: Bhanunath

View full book text
Previous | Next

Page 37
________________ Shri Mahavir Jain Aradhana Kendra व्य० 112211 ॐ- 09- SOG SIS-SMS-C www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | वसेतां दम्पती तत्र वंशनागादिचित्रिते । स्थाने निवृत्तिमैथुन्यौ यावद्रात्रिचतुष्टयम् ॥ २५ ॥ विवाहात् प्रथमे पौधे नापाढे नाधिमासके । श्वश्रू गेहे वसेन्न स्त्री चैत्रे तातगृहे तथा ॥ २६ ॥ अथ सिगमनादिविचारः ॥ ओजे संवत्सरे वध्वा द्विरागमनकर्म न ॥ घटालिमेषगे सूर्ये हा गांशेषु शुभं स्मृतम् ॥ २७ ॥ मृदुध्रुवक्षिप्रचरेपि मूले तिथौ गमोक्ते शुभवासरे च ॥ रवीज्यशुद्धे रुमये वधूनां द्विरागमः शुक्लदले प्रशस्तः ॥ २८ ॥ दक्षिणः संमुखः शुको हिरागमन एव हि । दम्पत्योः सौख्यवृद्धार्थं त्यक्तव्यः सर्वदा बुधैः ॥ २९ रेवत्यादि-मुगान्तं च यावत् तिष्ठति चंद्रमाः ॥ तावच्छुको भवेदन्धः संमुखो दक्षिणोपि सन् ॥ ३० ॥ उदयति दिशि यस्यां याति यत्र भ्रमाद्वा विचरति न भन्नकू येषु दिग्हारभेषु ॥ त्रिविधमिह सितस्य प्रोच्यते संमुखत्वम् । मुनिभिरुदय | एव त्यज्यते तत्र चनात् ॥ ३१ ॥ काश्यपेषु वसिष्ठेषु भृग्वन्त्र्यांगिरसेषु च । भारद्वाजेषु वात्सेषु For Private and Personal Use Only CONCEPT19-2482) 1921133-193 २० ॥१८॥

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86