SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ तृतीयो विन्यासः। २६५ आषाढस्य प्रथमदिवसे मेघमाश्लिष्टसानु वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श ॥ शौर्यस्तवे नृपादानां शार्दूलक्रीडितं मतम् ॥ सावेगपवनादीनां वर्णने स्रग्धरा मता ॥ २२ ॥ शौर्यस्तवे यथा श्रीचक्रस्य- . नेतुं नौभिरिभा न यान्ति दृतिभिस्तार्याः कियन्तो हया-... । स्तज्जानुद्वयसेन देव ! पयसा सैन्यं समुत्तार्यताम् ॥ नो चेद्भङ्गभयद्रुतारिवनितानेत्रप्रणालीलुठ-. . . . ........ द्वाष्पाम्भःप्लवपूरितोभयतटी द्राग्वय॑तीरावती ॥ सावेगपवने यथा मम पवनपञ्चाशिकायाम्--... प्रेकच्छलाभिधातस्फुटदखिलचलच्छुक्तिनिर्मुक्तमुक्ता मुक्तव्यक्ताट्टहासाः स्मरनृपसकलद्वीपसञ्चारचाराः ॥ सर्पत्कर्पूरपूरप्रवणकरचिता दिग्वधूकर्णपूरा .. धावन्त्याध्मातविश्वा रतविधुतवधूबन्धवो गन्धवाहाः ॥ दोधकतोटकनकुटयुक्तं . मुक्तकमेव विराजति सूक्तम् ॥ निविषयस्तु रसादिषु तेषां । निनियमश्च सदा विनियोगः ॥ २३ ॥ शेषाणामप्यनुक्तानां वृत्तानां विषयं विना ॥ वैचित्र्यमात्रपात्राणां विनियोगो न दर्शितः ॥ २४ ॥ इत्येष वश्यवचा सर्ववृत्तप्रसङ्गिनाम् ॥ उक्तो विभागः सवृत्तविनिवेशे विशेषवान् ॥ २५ ॥ एकस्मिन्नेव यैर्वृत्ते कृतो द्वित्रेषु वा श्रमः ॥ न नाम विनियोगार्हास्ते दरिद्रा इवोत्सवे ॥ २६ ॥ वृत्ते यस्य भवेद्यस्मिन्नभ्यासेन प्रगल्भता ॥ . स तेनैव विशेषेण स्वसन्दर्भ प्रदर्शयेत् ॥ २७ ॥... एकवृत्तादरः प्रायः पूर्वेषामपि दृश्यते ॥ ' . तत्रैवातिचमत्कारादन्यत्रारब्धपूरणात् ॥ २८॥ अनुष्टुप्सततासक्ता साभिनन्दस्य नन्दिनी ॥ विद्याधरस्य वदने गुलिकेव प्रभावभूः ॥ २६ ॥ स्पृहणीयत्वचरितं पाणिनेरुपजातिभिः ॥ चमत्कारैकसाराभिरुद्यानस्येव जातिभिः ॥ ३० ॥ वृत्तच्छन्त्रस्य सा कापि वंशस्थस्य विचित्रता ॥ ३४
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy