Book Title: Visesavasyakabhasya Part 2
Author(s): Jinbhadrasuri, Dalsukh Malvania
Publisher: L D Indology Ahmedabad
View full book text
________________
नि० ४८३] निर्वाणसिद्धिः।
४४९ होतूणमित्यादि । एगेगिन्दियगज्झा इत्यादि'। होतूणमिति भूत्वेति संस्कृतस्य प्राकृतरूपसिया होतूणेति भवति । कचिदभूतस्याप्यनुस्वारस्य प्रयोगो देशीपदच्छन्दोनुवृत्तिवशात् । होतूणमिदियंतरगज्झा विवक्षितादिन्द्रियादन्यदिन्द्रियं इन्द्रियान्तरं तस्मादपीन्द्रियत्वेन विवक्षितात् पूर्वमिन्द्रियान्तरमिति । विचित्रपरिणामता पुद्गलानां लोकप्रसिद्ध्या । बादरं सूक्ष्मं भवति, सूदममपि बादरं भवति दीनारेषु स्थूलमपि रूप्यकं ताम्रकं च प्रयोगपरिणामविशेषात् सूक्ष्मीभवति, दीनारादपकृष्यते, तपश्च दीनारोऽवतिष्ठते । पुनश्च सूक्ष्मरूप्यकं ताम्रकं च भस्मनिलीनं प्रयोगविशेषादग्निपाकाद्विवेच्य स्थूलं चक्षुःस्पर्शग्राह्य पिण्डीभूतं च प्रदर्श्यते । लवणं च चक्षु-स्पर्शग्राह्य धन-कर्कशं भूत्वा अप्सु सूपे वा चक्षु-स्पर्शविषयं न भवति, रसनघ्राणेन्द्रियान्तरग्राह्यतां प्राप्नोति । एवमेकैकेन्द्रियग्राह्या वाय्वग्न्यादयो भूत्वा पुनस्तस्येन्द्रियस्याविषयत्वं यात्वा इन्द्रियान्तरविषयतामनुभवन्तीति चित्रता पुद्गलपरिणामस्य । एवं प्रदीपानलोऽपि सूक्ष्मधूममषीपरिणामात् सूक्ष्मतामुपगच्छति, नाभावो भवतीति ॥२४४४-४५||
तद्वज्जीवोऽपि कर्मफलशरीरादिसम्बद्धत्वात् स्थूलः स कर्मविगमात् स्वाभाविकाऽमूर्तपरिणाममनाबाधसुख[म]दुःखलक्षणं सूक्ष्मपरिणाम प्राप्तः परिनिर्वाण उच्यते इति । एतदर्थदर्शनी गाथा
जध दीवो णिव्वाणो परिणामतैरमितो तधा जीवो । भण्णति परिणेव्याणो पत्तोऽणावाधपरिणामं ॥२४४६॥
जय दीवो गतार्था ॥२४४६॥
तस्य चैवं परिनिर्वृतस्यानाबाधलक्षणं सुखमस्तीत्युच्यतेमुत्तस्स परं सोक्खं गाणाणाबाधतो जघा मुणिणो । तद्धम्मा पुण विरहादावरणाबाघहेतूणं ॥२४४७॥
मुत्तस्स परं सोक्खं इत्यादि । मुक्तस्य कर्मभिर्जीवस्य परं सौख्यमस्ति ज्ञानित्वात् , अनाबाधत्वाच्चैर्व प्रज्ञानोत्पत्तिः, निःसङ्गस्य मुनेरिव । उक्तं च
"नैवास्ति राजराजस्य तत् सुखं नैव देवराजस्य ।
यत् सुखमिहैव साधोर्लोकव्यापाररहितस्य ॥" [प्रशम० १२८] यदि वा कश्चित् ज्ञानित्वमनाबाधत्वं चाऽसिद्धं मन्येत तत्प्रसाधनार्थम-तद्धर्मा पुनः स्वाभाविकेन प्रकाशेन प्रकाशवान् जीवः प्रकाशावरणरहितत्वात् , चन्द्रांशुवत् ।।
१ दिवत्-इति प्रतौ। २ 'बन्धत्वान्-इति प्रतौ। ३ दिव्वो ४ 'मन्तर' हे । ५रिनिव्वा को हे। ६ त्वाच्चावाप्र-इति प्रतौ । जीवरहितप्रकाशावरणत्वात् इति प्रतौ । द्रष्टव्या को वृत्तिरत्र । तत्रापि 'रहित'पदस्य विपर्ययो: दृश्यते ।
For Personal and Private Use Only
Jain Educationa International
www.jainelibrary.org

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338