Book Title: Visesavasyakabhasya Part 2
Author(s): Jinbhadrasuri, Dalsukh Malvania
Publisher: L D Indology Ahmedabad
View full book text
________________
नि० ५६६]
अयद्धिकनिह्नवः । अंतो वि अस्थि कम्मं वियणा सम्भावतो तयाए' व्य । मिच्छत्तादि पच्चयसम्भावातो य सम्वत्थ ॥३०१२॥
अन्तो वि अस्थि । अभ्यन्तरवेदना सकारणा सत्त्वात् , स्ववेदनावत् । सर्वशरीरानुगतमिथ्यात्वादिप्रत्यया अपि सकारणाः, सर्वशरीरे विद्यमानत्वात्, वेदनावत् ॥३०१२॥
एवं कर्मणा जीवप्रदेशः सर्वैरैविभागे प्रतिपादिते दोपमा शटकेत पर:-जैवकर्मणोरविमोचनं प्राप्नोति, अविभागस्थत्वात् , ज्ञानादिगुणैरिव । तदाशङ्का निवारणार्थमनैकान्तिकमुद्भासयति
अविभागत्थस्स वि से विमोयणं कंचणोवलाणं ३ । णाणकिरियाहि कीरति मिच्छत्तादीहि वाऽऽदाणं ॥३०१३॥
अविभाग० इत्यादि । काञ्चनपापाणकाञ्चनयोविमोचनमुपायतो दृष्टम(मे)व, अविभागस्थत्वं तयोरपि दृष्ट मिःयनैकान्तिकः । स चोपायो ज्ञान-चारित्राभ्यां तद्वियोगः क्रियते, मिथ्यादर्शनाविरतिप्रमादकपाययोगैः कर्मादानमिति ॥३०१३॥
"विध वादाणे किरिया साफल्लं णेह तबिघातम्मि । किं पुरिसकारसझं तस्सेवासज्झमेगंतो ॥३०१४॥
किध वा गाहा । जीवकर्मविभागकारिणी क्रिया सफला, क्रियात्वात् , मिथ्यादर्शनादिकर्मबन्धक्रियावत् । अथवा पुरुषकार माध्यो मोक्षः, क्रियाफलत्वात् संसारवत् ॥३०१४॥
असुभो तिव्वातीओ जध परिणामो तदज्जणेऽभिमतो। तध तस्वियो च्चिय मुभो कि जेट्टी तवियोगे वि ? ॥३०१५॥
असुभो इत्यादि । शुभः परिणामः स्वानुरूपफलप्रसाधनः परिणामत्वात् , अशुभपरिणामवत् । अथवा कर्मवियोगः स्वानुरूप कारणवान् , गुणत्वात् , कर्मसंयोगवत् ॥३०१५॥
__ अथ प्रत्याख्यानविचार:किमपरिमाणं सत्ती अणागतद्धा अधापरिच्छेतो । [१९८-द्वि०] जति जावदत्थि सत्ती तो णणु स च्चे परिमाणं ॥३०१६।
याभो त । २ ताईप को हे त । ३ भाव भी है। ५ 'रपि भा' इति प्रती । ५ व को हे। ६ याहिं को हे । ७ ताइहिं को ह । ८ चायणं ह । ९ कह को हृ त । १० णत्वात्-ति प्रतौ । 11 चेव को । १२ रिणाम जे।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338