________________
नि० ५४५
उपोद्घाते समवतारद्वारम् । यथार्थं शक्येत, तस्मात् नयत्रयपरिग्रहेणाचार्यः प्रवक्तुं शक्तः, शिष्योऽयवधारयितुम् , लोक-शास्त्रान्तरसंवादात् ॥२७४८॥
कदाचित् पुनर्विचित्रक्षयोपशमविशेषापेक्षः कश्चित् सर्वनयमतपरिणमनसम. र्थोऽपि स्यात् , तं प्रति---- - भासेज्न' वित्थरेण वि णयमतपरिणामणासमत्थम्मि । तदसत्ते परिकम्मणमेगण एणं पि वा कुज्जा ।।२७४९॥
भासेज्ज गाहा । असमर्थे पुनः श्रोतरि नावश्यं नयत्र[य]परिग्रह एव, किन्तु नयबुद्धिपरिकर्मणमात्रमेकनयेनापि प्रज्ञापनां कुर्यात् । नयद्वारं समाप्तम् ॥२७४९।।
नयद्वारानन्तरं समवतारद्वारस्यावसर इति कै(क्वै)तेषां नयानामवतारः, क्व वाऽवताराऽसंभवः ? इति विभागेन दर्यते
मूढणइयं सुतं कालियं तु ण [१८१-प्र०]णया समोतरंतीधं । ' अपुत्ते समोतारो णत्थि पुर्धत्ते समोतारो ॥५४५॥२७५०॥ अविभागत्या मूढा णय त्ति मूढणइयं मुतं तेण । ण समोतरंन्ति संता" वि पैडिपदं जैण्ण भण्णन्ति ॥२७५१॥
मूढणइयं गाहा । अविभाग० गाहा । मूढाः नया यस्मिंस्तद् मूढनयम् , “अल्पे" "हस्वे" "संज्ञायाम्" । [पाणि० ५।३।८५-८६-८७] कनि मूढनयकम् । अथवा मूढाः-अविभागस्थिताः सम्मुग्धा इत्यर्थः-मूढनयाः, ते यस्मिन् विद्यन्ते “अत इनि-टनों" (पाणि० ५।२।११५] मूढनयिकं श्रुतम् । कालि कमिति काल(ले)-पौरुपीद्वये कालग्रहणविधिना शुढे-पठ्यत इति कालिकम् , काटः प्रयोजनमस्येतिवत् । यस्मिन्नया न समवतरन्ति-प्रतिपदं न भण्यन्त इत्यर्थः ॥२७५० - ५१।।
क पुनरवतार एषाम् ? इत्याह-अपृथक्त्वे । किं पुनरपृथक्यम् ! इत्यतो गाथाअपुर्धत्तमेगभागो" सुत्ते सुत्ते सवित्थरं जत्थ । भण्णंतणुयोगा चरण-धम्म-संखाण दव्याणं ।।२७५२।।
१ भासिन हे । एषा गाथा कोटीकायां न मुदिता किन्तु तस्याः प्रतीक तु टीकायामस्त्येव । २ रन यस्या इति प्रती । ३ रब्धवाव' इति प्रतौ। ५ तु नया हे। ५ ति इहं को हे दी हा म । ६ पुहुत्ते को दी हा, पुति म । ७ पुहुने को हे दी हा म। ८ तेणं को। ९ रंति हे। १.ताप को हे। ११ पहा को हे । १२ जं न को हे । १३ भण' हे । १४ पुदुत्त' को। १५ भावो को हे त। १६ तभोणु त।
Jain Educationa international
For Personal and Private Use Only
www.jainelibrary.org