Book Title: Veerstuti
Author(s): Kshemchandra Shravak
Publisher: Mahavir Jain Sangh
View full book text
________________
संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता
-
मङ्गलाचरणम् ।
सर्व एव हि जैनानां, प्रमाणं लौकिको विधिः। यत्र सम्यक्त्वहानिर्न, यत्र न व्रतदूषणम् ॥ १॥ रत्नत्रयपुरस्काराः, पश्चापि परमेष्ठिनः।
भव्यरत्नाकरानन्दं, कुर्वन्तु भुवनेन्दवः॥२॥ [अर्हन् परमेष्ठी] ॐ निखिलमुवनपतिविहितनिरतिशयसपOपरम्परस्य, परानपेक्ष्यापर्य्यायप्रवृत्तसमस्तार्थावलोकलोचनकेवलज्ञानसाम्राज्यलाञ्छनपञ्चमहाकल्याणाष्टकमहाप्रातिहार्यचतुस्त्रिंशदतिशयविराजितस्य, पोडशार्धलक्षणसहस्रांकितदिव्यदेहमाहात्म्यस्य, द्वादशगुणप्रमुखमहामुनिमनःप्रणिधानसंनिधीयमानपरमेश्वरपरमसर्वज्ञादिनामसहस्रस्य, विरहितारिरजोरहःकुहकमावस्य, समवसरणसरोऽवतीर्णजगजयपुण्डरीकखण्डमार्तण्डमण्डलस्य, दुष्पाराजवंजवीभावजलनिमज्जजन्तुजातहस्तावलम्बपरमागमस्य, भक्तिभरविनतविष्टपत्रयीपालमौलिमणिप्रमामोगनभोविजृम्भमाणचरणनक्षत्रनिकुरुम्बस्य, सरखतीवरप्रसादचिन्तामणेर्लक्ष्मीलतानिकेतकल्पानोकहस्य, कीर्तिपोतिकाप्रवर्धनिकामध्ये नीरवीचिपरिचयखलीकारकारणामिधानपानमन्त्रप्रभावस्य, सौभाग्यसौरभसंपादनपारिजातप्रसवस्तबकस्य, सौरूप्योत्पत्तिमणिकरिकाघटनविकटाकारस्य, रलत्रयपुरःसरस्य, भगवतोऽहत्परमेष्ठिनो भूयो भूयः स्मृतिं करोमीति स्वाहा । अपि च
नरोरगसुराम्भोजविरोचनरुचिश्रियम् । आरोग्याय जिनाधीशं, करोम्यर्चनगोचरम् ॥१॥

Page Navigation
1 ... 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445