Book Title: Veerstuti
Author(s): Kshemchandra Shravak
Publisher: Mahavir Jain Sangh
View full book text
________________
३८८ . , वीरस्तुतिः। च भवतामाधीनतामागमदेव चाभ्युदयोऽपि मिक्षुकवरा ज्ञात्वा द्वयो रक्षणम् । संयुक्तेष्टवलं विना न हि भवेत् तद्रक्षणं नालसाता, संयुक्ताभ्युदयप्रतापजनना चैक्यादिकं प्राप्नुयात् ।। ४६॥ पूर्व देशमवेक्ष्यतां हि कियतीमत्युन्नतिं प्राप्तवान् , तद्देशेऽप्यधिवासिनो हि नितरां खार्थान भिमाने रताः । तत्रैक्येन बलेन सज्जनजनाः कुर्वन्ति निष्कण्टकं, राज्यं छत्रधराश्च' भोगनिरताश्चैकाधिपत्ये , स्थिताः ॥ ४७॥ देशेऽस्मिन् दुरवस्थता प्रतिदिनं वृद्धिंगता पश्यत, अत्रत्या- विषयोपमोगनिरता जाताः पराधीनताम् । ऐक्याभावपरा न संयमकरा नो, दूरदर्शप्सवो, , रागेणूंशयसंयुताश्च सुतरां विज्ञानशून्याशयाः ॥४८॥. दारिद्रेण . सुखेतरा जनपदा साहाय्याप्यान्यतः, दत्तं चान्यजनेन वस्त्रमनिशं सन्धार्यते दुःखतः । पश्यामोऽधमदुर्दशां च महती मुंज्मः पराधीनतां, बद्धाः शृंखलया वयं परवशाः खातत्र्यहीनास्तथा ॥ ४९॥ पूर्वस्था मनुजाः खतन्त्रनिरता. राज्यं , वहन्त्याहिताः, प्रत्यक्षात्मकमुख्यकेन नियताः सत्यप्रमाणेन च । ऐक्यं चाधिगताः खधर्मविलया विख्यातसेवाः पराः, ज्ञात्वैवं समयादिकं न हि भवेत्त्याज्यं कदाचिन्नहि ॥५०॥ जाते वस्तुनि रोदनादिकरणं, मिथ्यैव होच्चारणं, पश्चात्तापनिवेशने न हि पुनर्नेत्राश्रुपातं शुभम् । खुद्दारादिविकत्थनं किल मुधा सर्व व्यलीकं त्यजेच्छ्रीमद्वीरजिनानुशासनवरं चोत्थाप्यतां श्रीध्वजः ॥ ५१ ॥ वीरखाम्यनुशासनानुसरणं संधैक्यता सेवनं, सूत्रागाधमहोदघेश्च तरणं ज्ञानक्रियाराधनम् । काषायाद्यपवारणं जिनमुनौ सेवार्पणं प्रेमतः, सन्त्येतानि शुभार्थिनामनुदिनं श्रेयःकराण्यग्रतः ।। ५२ ॥ मृत्युप्रायगतस्य चैक्यसुवलस्योत्थापन कार्यतां, यद्येकेन समाजकेन समये सामर्थ्यभाजा न हि ।' धीरत्वेन च यत्नरत्नकरणे चेतः समाधीयतां दाढ्य

Page Navigation
1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445