Book Title: Veerstuti
Author(s): Kshemchandra Shravak
Publisher: Mahavir Jain Sangh
View full book text
________________
संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता ३८५ सकलेन्द्रियैः सह ततः शान्तं प्रयास विना ॥ २३ ॥ पश्चाच्छान्तिगतं मनो न विषये लनं कदाचिद्भवेत्पूर्वाचार्य्यवरैः सुसंयमरतैरित्येवमुक्तं पुरा । साधूनां जगदन्तरायशमने मोक्षाप्तये साधनं, हित्वाऽशान्तिकरान् समस्तविषयांश्चेतो गिरौ स्थाप्यताम् ॥ २४ ॥ कामिन्याः कनकात्कषायविषयाचे साधवो विभ्यति, जीवात्राणकरादसत्यवचनादेज्ञानकृष्णोरगात् । खाद्वन्नाशनतः परिग्रहरताचे भव्यभावाशया, लोके भव्यजनानवन्ति सततं सद्बोधतत्वामृतैः ॥ २५ ॥ तेजस्तस्य प्रकाशतां गतमदो भव्याशयानां हृदि, काण्ड भीषणवत्त्वमत्र गहन सस्थापित संयमे । जैनाचार्य्यवरैः परस्परमथो संस्थाप्य चैक्य बल, संयुक्ताखिलशत्यमोघसहिता संघादिविद्युत्पमा ॥२६॥ विद्युच्छक्तिरिखारविन्दहृदये प्रोद्भासिता येन नः, सचे शक्तिमदोच्चयोऽतिकृपया जाता यतश्कता । तां विस्मृत्य च मोहमानममताक्रान्ता वय दुःखिनस्तामुद्भावयितुं मुहुर्यतिवरा यले मनो धीयताम् ॥ २७ ॥ पूर्वाचार्यगणैः परस्परमदश्चैक्यं सुसंस्थापित, शच्यानन्तप्रवाहसङ्घतडितः शक्तिः समुत्पादिता। वीरं शासनमेव निम्नपतित येनोद्धृतं शान्तित, एतावन्नहि किन्तु शासनवरं संवर्द्धितं न्यायतः ॥ २८ ॥ योगासक्तषियो जिने न्द्रमृदुलाम्भोजांघ्रिसेवारता, मिथ्यात्वादिनिरस्तसर्व विषयाः कारुण्यवन्तो दयाम् । धृत्वा चेतसि वो निघाय च गुरोनिद्वपादाम्बुजं, व्याख्यानाय निबन्धरूपममलं ह्याक्रन्दनाख्यं ब्रुवे ॥ २९॥ ॥ इति प्रस्तावना ॥ अद्याऽनद्यमयेक्षते च महती हानिः समाजस्य च, भाग्यात्मन्दमयादुतावरयुगाद्यच्छासनाख्यं बलम् । क्षीणत्वं प्रतिपद्यतेऽनुदिवसं न ज्ञायते कारणं, द्वन्द्वारम्भविधौ च कष्टमधिकं संवर्धते हानिकृत् ॥ ३०॥ ईर्षाकारणतो न कोऽपि कमपि ब्रूते न सम्मन्यते, दृष्ट्वं
वीर. २५

Page Navigation
1 ... 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445