SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४२ उणादिकोषः। मगरलच् ॥ ७० ॥ मङ्गलम् ॥ ७० ॥ इत्युणादिषु पञ्चमः पादः समाप्तः॥ मन्थानविशदंविधायबहुलंव्युत्पन्नपक्षेन वा ऽव्युत्पन्नेनदलेनयेन विधिवदाग्वारिधिर्मन्धितः । व्यक्ताव्यक्ततराणियत्रवचसा रत्नान्यदीप्यन्त वै भूयात्सोयमुणादिरुत्तमगणोध्येतुर्यशोवृद्धये ॥ १ ॥ ( 0 ) मङ्गति प्राप्नोति सुखं येन तन्मङ्गलम् । प्रशस्तम् । मङ्गलो वारभेदो वा । मङ्गलस्य भावो माङ्गल्यम् ॥ इतिश्रीमत्स्वामिदयानन्दसरस्वतीकतोणादिव्याख्यायां वैदिकलौकिककोषे पञ्चमः पादः समाप्तः ॥ समाप्तश्चायं ग्रन्थः For Private And Personal Use Only
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy