SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा०५॥ १४१ सिचेः संज्ञायां हनुमौ कश्च ॥ ६२ ॥ सिंहः ॥ १२ ॥ व्याङि घ्रातेश्च जातौ ॥६३ ॥ व्याघ्रः ॥ ६३ ॥ हन्तेरच घुर च ॥६४ ॥ घोरम् ॥ ६४ ॥ क्षमेरुपधालोपश्च ।। ६५॥ क्षमा ॥६५॥ तरतेड्रिः ॥६६॥ त्रयः ॥६६॥ ग्रहरनिः ॥६७॥ यहणिः ॥१७॥ प्रथेरमच् ॥ ६८॥ प्रथमः ॥६८॥ चरेश्च ॥ १९॥ चरमः ॥ ६९॥ (६२) सिञ्चतीति सिंहः । प्रसिद्धो वा । हकारप्रत्ययो नुमागमः । चस्य कः । ककारस्य च लोपः। हिनस्तोति सिंहः । इति पृषोदरादित्वादप्यादयन्तविपर्ययः ॥ (६३) विशेषेण समन्तान जिप्रति व्याघ्रः । हस्ती वा ॥ (६४ ) हन्तोति घोरम् । भयानकं वा ॥ (६५) क्षमते सहते सर्वमिति क्षमा । पृथिवी वा ॥ (६६) तरतीति चिः । संख्यावाची वा । त्रयः । त्रीन् । त्रिभ्यः ॥ (६० ) गृहणातोति ग्रहणिः । कृदिकारादिति ङीष् । ग्रहणी । संग्रहणी । घ्याधिभेदी वा ॥ (६८) प्रयते प्रख्याती भवतीति प्रथमः । आद्य उत्तमी नतनो वा॥ (९) चरति गच्छतोति भक्षति वा स चरमः । अन्त्यः पश्चिमी बाR For Private And Personal Use Only
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy