SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४० उणादिकोषः ॥ - लीरीडोईवः पुट् च तरौ श्लेषणकुत्सनयोः ॥ ५५ ॥ लिप्तम् । रिप्रम् ॥ ५५॥ क्लिशेरीचोपधायाः कन् लोपश्चलो नाम् च ॥ ५६ ॥ कीनाशः ॥ ५६ ॥ प्रश्नोतराशुकर्मणि वरट् च ॥ ५७ ॥ ईश्वरः ॥ ५७ ॥ चतेरुरन् ॥ ५८ ॥ चत्वारः ॥ ५८॥ प्रात्ततेररन् ॥ ५९ ॥ प्रातः ॥ ५९ ॥ अमेस्तुट् च ॥६०॥ अन्तः ॥ ६०॥ दहे!हलोपो दश्च नः ॥६१ ॥ नगः ॥६१॥ ( ५५ ) लीयते श्लिष्यत इति लिप्तम् । लिष्टम् । रीयते तत, रिप्रम् । कुत्सितम् । तरौ प्रत्ययौ पुडागमः ॥ (५६) निश्नातोति कीनाशः । कृषीवला न्यायाधीशी वा। धातारुपधाया ईत्वं लकारलेापः कन् प्रत्ययो नामागमश्चान्त्यादचः परः ॥ (५०) अश्नुते, आशु शीघ्र करोति जगद्रचयति स, ईश्वरः । स्वामी वा । टित्वादोश्वरी । वरच् प्रत्यये ईश्वरा ॥ ( ५८ ) चतते याचतेऽसौ चतुः। संख्यावाची वा । चत्वारः । चतनः । ( ५६ ) प्रकृष्टमति गच्छतीति प्रातः । प्रभातकालो वा । स्वरादित्वादव्ययम् ॥ (६० ) अमति गच्छतोति यति, अन्तः । मध्यं वा । पूर्ववदव्ययम् ॥ (६१ ) दहति दह्यते वा स नगः। पर्वतो वृक्षो वा । बाहुलकानकारस्य नाकारो नागः । सर्पभेदो वा ॥ For Private And Personal Use Only
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy