Book Title: Vaiyakaran Bhushanam
Author(s): Ramkrishna Shastri
Publisher: Braj B Das and Company
View full book text
________________
स्फोटनिर्णयः । प्यपास्तः । वर्णप्रत्यक्षस्यापि तत्र मानताया स्वीकारात् । प
यस्थलोप एकैव शक्तिः परं त्वानुपूर्येवावच्छोदिका । वर्णानामपि तदतिरिक्तानामभावेनोक्तबाधकाभावादित्युक्तम् । ये तु वर्णानां तदतिरिक्तध्वनीनां वा स्वीकारपक्षेपि स्फोटस्य बाच. कत्वं समर्थयन्ते । वर्णातिरिक्तः स्फोट एस वाचकत्वान्यथानु.. पपस्या कल्प्यते । न च वर्णा वाचका इति युकम् । अनभि. ध्यक्तानां वाचकत्वेतिप्रसङ्गादभिव्यक्तेश्चासम्भवात् । प्रत्यक्षे विषयस्यापि हेतुत्वात् । न च स्मरणं सम्भवति । एवमपि व.
नामतीतत्वेन करणत्वायोगात् । तज्ज्ञानं करणमिति पक्षेपि पदार्थस्मरणोपयोगिनस्तस्यासम्भवात् । न च पूर्ववर्णानुभवजन्यसंस्कारसहकारेण श्रोत्रणैकदा स्मरंणं युक्तम् । तदेकमने वा । आधे क्रमाभानात् सरो रस इत्यादौ विशेषो न स्यात् । अन्त्ये ज्ञानयोगपद्यापत्तिः। एवमेकं पदमेकं वाक्यमिति प्रतीतिरपि तत्र मानम् । न चैकं वनमितिवत्सा । वनसश्यादेरप्यति. रिक्तत्वात् । किं च तत्रैकदेशावच्छिन्नत्वोपाधेरेकत्वेन सोपाधि. रेव प्रतीतिः स्यात् । प्रकृते चोपाधेरसभंवेन तदसम्भवात् । न चैकार्थबोधहेतुत्वं तथा । व्याससमासयोरपि प्रसङ्गात् । ना. प्यविशिष्टैकार्थप्रत्ययजनकत्वम् । समासेष्वव्याप्तः । अपद इत्यत्र प्रकृत्यंशेतिव्याप्तेश्च । अस्मन्मते चाखण्डं वाचकमकं स्फोटमादायकत्वात्ययः, तद्वयञ्जकाश्च वर्णाः । तदस्वीकारे ध्वनयः । प्रतीतिवैलक्षण्यमपि ध्वनिकृतम् । तदुक्तं वाक्यपदीये । 'यथा मणिकृपाणादौ रूपमेकमनेकधा । तथैव ध्वनिषु स्फोट एक एव विभिद्यत' इति । सादृश्यादिप्रतीतिरपि व्यञ्जकध्वनिनिवन्धनैव । आहचैवं कैयटोपीत्याहुः । स्यादयं प्रागुक्तस्तेषां दोषः। किं च । तवैवार्थबोधानुपपत्तिः । वर्णानां प्रत्येक व्यञ्जकत्वं

Page Navigation
1 ... 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398