Book Title: Vaiyakaran Bhushanam
Author(s): Ramkrishna Shastri
Publisher: Braj B Das and Company

View full book text
Previous | Next

Page 351
________________ पदार्थदीपिका। न्देति । न चायं नित्यः परमाणुरूप एवास्तु, सकलशरीरव्यापि-. मुखदुःखाननुभवप्रसङ्गात् । परमाणुरूपवज् ज्ञानादेस्तद्धर्मस्याप्रत्यक्षत्वापतेश्च । स च प्रतिशरीरं भिन्नः सुखदुःखाद्ययोगपद्यावचिच्याच्च । अन्यथा परकीयसुखदुःखानुसन्धानप्रसङ्गाच्च हस्तपादादिभेदस्येव शरीरभेदस्याप्रयोजकतयाननुसन्धाना: ऽप्रयोजकत्वात् जातिस्मराणां जन्मान्तरीयार्थस्मरणानापत्तश्चेति दिक् । दुःखासमानाधिकरणज्ञानवाभित्यज्ञानाश्रयो वाई. श्वरः। स च सकलकार्यकर्तृत्वेन सिद्धचतीति वक्ष्यते ॥ ... आत्मतद्गुणादिप्रत्यक्षकरणं मनः ॥..... . तच्च परमाणुगरिमाणं प्रतिपुरुषं भिन्नं यत्रयन्द्रिये संमुज्यते ततस्ततो ज्ञानमुत्पयते । अतो युगपदने केन्द्रियैर्ज्ञानाभावोपपत्तिः । अन्यथा युगपवूपशब्दादिग्रहणापत्ती व्यासान ज्ञातमित्यनुभवानापत्तेः । तथा च गौतमसूत्रं . "युगपजज्ञानानुन पतिर्मनसो लिङ्ग" मिति । अत एव मनो विभुः निःस्पर्शद्रव्यत्वात् आकाशवदिति मीमांसकोक्तमपास्तम् । अवधानिनां तु अभ्यासविशेषापेरगया झटिति मनास क्रियया तत्तदिन्द्रियैर्योगाजज्ञानक्रमिकवेपि योगपघाभिमानमात्रम् ॥ ___ नन्वन्धकारोपि नि:स्पर्शवस्वात् क्रियावत्वादिलक्षणरूपवत्त्वाच्च पृथिव्यादिभ्यो भित्रं दशमं द्रव्यमस्तीति कथं नवैव द्रव्याणि इति चेत् । मैवम् । सस्य रूपबद्र्व्यत्वे चक्षुषा ग्रहणं न स्यात् । द्रव्यचाक्षुषमात्रे उद्भूतानभिभूतरूपवदालोकसंयोगः स्य हेतुत्वात् । न च चक्षुर्गोलकवृत्तितामसेन्द्रियान्तरादन्धकारप्रहः । इन्द्रियान्तरकल्पने गौरवात् । किं चान्धकारसमनियत आलोकाभावो ऽवश्यमभ्युपेयः । तथा च तेनैवारोपितनीलरू. पेणान्धकार इति व्यवहारसम्भवान द्रव्यान्तरं तमः । अति

Loading...

Page Navigation
1 ... 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398