Book Title: Vaiyakaran Bhushanam
Author(s): Ramkrishna Shastri
Publisher: Braj B Das and Company
View full book text
________________
पदार्थदीपिका। दिप्रभापि न त्वचा गृह्यते उद्धृतस्पर्शाभावात् ॥.. .
मीमांसकस्तु सद्भूतस्पर्शवद् द्रव्यं स्वचो योग्यं लाघवात् न तु रूपमपि तत्र प्रवेश्यं गौरवात् । अतो वायुरपि स्पार्शनप्र. त्यक्ष एव । अत एव वायुं स्पृशामीत्यनुभवः । अन्यथा घटादेः स्पर्शी, गृह्यते तेन तद् द्रव्यमनुमीयते इति वक्तुं शक्यत्वात् किमपि द्रव्यं स्पार्शनप्रत्यक्षं न स्यात् । किं च चक्षुषा रूपं गृह्यते. घटादि तदाश्रयत्वेनानुमीयतइत्यपि स्यात् । तथा च द्रव्यमतीन्द्रियमेव स्यात् । एवं महदुद्भतरूपवयं चक्षुर्योग्यम् । अतः प्रदीपचन्द्रादिप्रभापि चक्षुपायैवेत्याहुः । विषयस्तु वृ. क्षादिकम्पजनकः । प्राणः पञ्चधा प्राणापानव्यानोदानस. मानभेदात् ॥
शब्दाश्रय आकाशः॥
स च तत्कार्यस्य शब्दस्य सर्वत्रोपसम्भाव विभुः, लाघचादेको नित्यश्च श्रोत्रं तदीयमिन्द्रियम् । अदृष्टविशेषोपगृही. तकर्णशष्कुल्यवच्छिन्नं नमः श्रोत्रम् । बधिरस्याविशेषाभावान्न श्रोत्रमस्ति ।।
कालिकपरत्वापरत्वानमेयः कालः ॥ .. .
स चैकोपि वर्तमानातीतभविष्यक्रियोपाधिवशाद्वर्तमाना दिसंज्ञा लभते । पाकपठनादिक्रियावशात् पाचकपाठकादिव्य. पदेशवत् ॥ दिगेका नित्या दैशिकपरत्वापरत्वासाधारणकारणम् ॥
सा चेन्द्रयमाग्निनिऋतिवरुणवायुकुबेरेशानब्रह्मानन्तरूपोपाधिवशाद पूर्वादिभेदेन दशं संज्ञा लभते । एतौ दिक्काली जगदाधारौ जगद्धेतू च । इहेदानी करोपीति सर्वानुभवात् ।। ।
आत्मत्वसामान्यवान् ज्ञानाश्रयो वा आत्मा विभुनित्य

Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398