Book Title: Vaidik kosha
Author(s): Bhagwaddatta, Hansraj
Publisher: Vishwabharti Anusandhan Parishad Varanasi
View full book text
________________
( ६३७ )
[हिङ्कारः हाविष्मतम् ( साम ) हविष्माश्च वै हविष्कृश्वाङ्गिरसावास्तां द्वितीये.
ऽहनि हविष्मानराधनोनवमेऽहनि हविष्कृत् । तां०११ ।
१०॥९॥ बिहार: हिकारेण वजेणाऽस्मालोकादसुराननुदत । जै० उ० २ ।
८।३॥
वजो वै हिङ्कारः। कौ०३।२॥ ११ ॥ १॥ , शुक्लमेव हिङ्कारः। जै० उ०१। ३४।१॥
वायुरेव हिङ्कारः । जै० उ०१ । ३६ । ९॥१॥ ५८ ॥९॥ स (प्रजापतिः ) पुरोवातमेव हिकारमकरोत् । जै० उ०१।
, प्राणो वै हिङ्कारः । श०४।२।२॥ ११ ॥
प्राणो हि वै हिकारस्तस्मादपिगृह्यनालिके न हिका
शक्नोति । श०१।४।१।२॥ , प्रजापति हिङ्कारः। तां०६।८।५॥
तेभ्यः (पशुभ्यः प्रजापतिः) हिकारम् यच्छत् । जै० उ० १। ११ । ५ ॥ लोमैव हिकारः । जै० उ० १ ३६ । ६॥ स (प्रजापतिः) मन एव हिङ्कारमकरोत् । जै० उ०१। १३ ॥ चन्द्रमा एव हिङ्कारः । जै० उ०१ ॥ ३३ ॥ ५ ॥ चन्द्रमा वै हिकारः । जै० उ० १ ॥ ३ ॥ ४॥ तस्य सान इयमेव प्राची दिग्घिङ्कारः । जै० उ०१॥ ३१॥२॥ यवनुदितः ( आदित्यः) स हिङ्कारः। जै. उ०१ । १२ । ४॥ रश्मय एव हिकारः । जै० उ०१ । ३३ । । । अहोरात्राणि हिङ्कारः।०३।१॥ स (प्रजापतिः) वसन्तमेव हिङ्कारमकरोत् । जै० उ०१॥
१२॥ ७॥ , वसन्तो हिङ्कारः। ष०३।१॥ ., वृषा हिकारः । गो० पू०३।२३ ॥ , स (प्रजापतिः) यजूंष्येव हिङ्कारमकरोत् । जै० उ०१।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802