Book Title: Vaidik kosha
Author(s): Bhagwaddatta, Hansraj
Publisher: Vishwabharti Anusandhan Parishad Varanasi

View full book text
Previous | Next

Page 777
________________ [ भारमा ( ६७६ ) भाज्यम् अथैषाज्याहुतिर्यद्धविर्यज्ञो यत्पशुः (= पशुयज्ञः ) । श० १ | ७ । २ । १० ॥ भाजनम् वृत्रस्य ह्येष कनीनकः ( यदाअनम् ) । श० ३ । १।३ । १५ ॥ भाण्डौ आण्डौ वै रेतः सिचौ, यस्य ह्याण्डौ भवतः स एव रेतः सि. श्ञ्चति । श० ७ । ४ । २ । २४ ॥ 33 आण्डाभ्यां हि वृषा पिन्वते । श० १४ । ३ । १ । २२ ॥ आतिथ्यम् शिरो वै यज्ञस्यातिथ्यम् । श० ३ । २ । ३ । २० ॥ भातिष्ठम् अथैनं ( इन्द्रं ) ऊर्ध्वायां दिशि मरुतश्वाङ्गिरलश्च देवाः..... अभ्यषिञ्चन्... पारमेष्ठयाय माहाराज्यायाऽऽधिपत्याय स्वावश्यायाssतिष्ठाय । ऐ० ८ । १४ ॥ आमा आत्मा ह्ययं प्रजापतिः । श० ४ । ६ । १ । १ । ११ । ५ । ९ । १ ॥ आत्मा तनूः । श०७ । ३ । १ । २३ ॥ ७ । ५ । २ । ३२ ॥ आत्मा (= शरीरम् ) वै पूः । श० ७ । ५ । १ । २१ ॥ 'अन्तरिक्षं यच्छान्तरिक्षं दृहान्तरिक्षं मा हिंसीः' (यजु० १४ । १२ ) इत्यात्मानं यच्छात्मानं दृहात्मानं मा हिंसीरित्येतत् ( अन्तरिक्षम् = आत्मा ) | श० ८ । ३ । १ ! ६ ॥ आत्मा वै वृषाकपिः । ऐ० ६ । २९ ॥ गो० उ० ६ १ ८ ॥ (होता) यदि वृषाकपिम् (वृषाकपिदृष्टम् -ऋ० १० । ८६ । १ - २३ एतत्सूक्तमन्तरियात्-लोपयेत्तदानीम् ) आत्मानम् ( = मध्य देहमिति सायणः ) अस्य ( यजमानस्य ) अन्तरियात् । ऐ०५ । १५ ॥ "" " 59 "" ,, 39 99 93 " "" " او Ca आत्मा वै वेनः (ऋ० १० । १२३ । १ ) । कौ० ८।५ ॥ आत्मा वै समस्तः सहस्रवस्तोकवान् पुष्टिमान् । ऐ०२ । ४० ॥ आत्मा सूक्तम् । कौ० १४ । ४ । १५ । ३ ॥ १६ ॥ ४ ॥ २३ ॥ ८ ॥ आत्मा वै स्तोत्रम् । श० ५ । २ । २ । २० ॥ आत्मैव स्तोत्रियः । जै० उ० ३ | ४ | ३॥ आत्मा वै स्तोत्रियः । कौ० १५ | ४ || २२ | ८ | ऐ० ३ । २३, २४ ॥ ६ ॥ २६ ॥ गो० उ० ३ । २२ ॥ आत्मा वै स्तोत्रियानुरूपौ । कौ० ३० ॥ ८ ॥ आत्मा महदुक्थम् । श० १० । १ । २१५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802