SearchBrowseAboutContactDonate
Page Preview
Page 738
Loading...
Download File
Download File
Page Text
________________ ( ६३७ ) [हिङ्कारः हाविष्मतम् ( साम ) हविष्माश्च वै हविष्कृश्वाङ्गिरसावास्तां द्वितीये. ऽहनि हविष्मानराधनोनवमेऽहनि हविष्कृत् । तां०११ । १०॥९॥ बिहार: हिकारेण वजेणाऽस्मालोकादसुराननुदत । जै० उ० २ । ८।३॥ वजो वै हिङ्कारः। कौ०३।२॥ ११ ॥ १॥ , शुक्लमेव हिङ्कारः। जै० उ०१। ३४।१॥ वायुरेव हिङ्कारः । जै० उ०१ । ३६ । ९॥१॥ ५८ ॥९॥ स (प्रजापतिः ) पुरोवातमेव हिकारमकरोत् । जै० उ०१। , प्राणो वै हिङ्कारः । श०४।२।२॥ ११ ॥ प्राणो हि वै हिकारस्तस्मादपिगृह्यनालिके न हिका शक्नोति । श०१।४।१।२॥ , प्रजापति हिङ्कारः। तां०६।८।५॥ तेभ्यः (पशुभ्यः प्रजापतिः) हिकारम् यच्छत् । जै० उ० १। ११ । ५ ॥ लोमैव हिकारः । जै० उ० १ ३६ । ६॥ स (प्रजापतिः) मन एव हिङ्कारमकरोत् । जै० उ०१। १३ ॥ चन्द्रमा एव हिङ्कारः । जै० उ०१ ॥ ३३ ॥ ५ ॥ चन्द्रमा वै हिकारः । जै० उ० १ ॥ ३ ॥ ४॥ तस्य सान इयमेव प्राची दिग्घिङ्कारः । जै० उ०१॥ ३१॥२॥ यवनुदितः ( आदित्यः) स हिङ्कारः। जै. उ०१ । १२ । ४॥ रश्मय एव हिकारः । जै० उ०१ । ३३ । । । अहोरात्राणि हिङ्कारः।०३।१॥ स (प्रजापतिः) वसन्तमेव हिङ्कारमकरोत् । जै० उ०१॥ १२॥ ७॥ , वसन्तो हिङ्कारः। ष०३।१॥ ., वृषा हिकारः । गो० पू०३।२३ ॥ , स (प्रजापतिः) यजूंष्येव हिङ्कारमकरोत् । जै० उ०१। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy