Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
-
उत्तराध्ययनसूत्रे उक्तंच
" तस्स णं भिक्खुस्स नो एवं भवति-परिजुन्ने मे बत्थे सूई जाइस्सामि संधिस्साति उक्कंसिस्सामि तुण्णिस्सामि बोक्कसिस्सामि" इत्यादि।
छाया-तस्य खलु भिक्षो नैवं भवति-परिजीर्ण मे वस्त्रं, ‘सूची याचिष्ये संधास्ये उत्कर्पयिष्यामि तूणयिष्यामि (वेष्यामि) व्युत्कर्षयिष्यामि"इत्यादि॥३४॥
___ उपधिं प्रत्याख्यातुर्योग्याहाराघलाभे उपवासा अपिस्युस्तेचाहारपत्याख्यानरूपा इति पञ्चत्रिंशत्तमम् तदाह
· मूलम् आहारपच्चक्खाणेणं भंते ! जीवे किं जणेइ ? । आहारपच्चक्खाणेणंजीवियासंसप्पगं वोच्छिदइ । जीविया'संसप्पओगं वोच्छिदित्ताजीवे आहारमंतरेणं न संकिलिस्सइ॥३५॥
छाया-आहारपत्याख्यानेन भदन्त ! जीवः किं जनयति ?। आहारप्रत्याख्यानेन जीविताशसापयोगं व्यवच्छिनत्ति। जीविताशंसाप्रयोग व्यवच्छिद्य जीव
आहामन्तरेण न संक्लिश्यते ॥३५॥ - टीका-'आहारपञ्चक्खणेणं' इत्यादि - हे भदन्त ! आहारप्रत्याख्यानेन=निरवद्याहारस्यालाभे आहारस्य-सदोषाहारस्य प्रत्याख्यानं त्यागः, तथा-निरवद्याहारलाभसभवेऽपि तपश्चर्याद्यथ निरवद्या___ जैसे कहा भी है-" तस्सणं भिक्खुस्स नो एवं भवति-परिजुन्ने मे वत्थे सूई वा डाइस्सामि संधिस्साभि उक्कंसिरसामि तुण्णिस्सामि नोमिस्सामि" इत्यादि। अर्थात् अपनी संयमयात्रो का जीर्णशीर्ण
आदि वस्त्रपात्रों द्वारा निर्वाह करने वाले साधु के चित्त में ऐसा नहीं उठता है कि ये मेरे वस्त्र जीर्ण हो गये हैं-चलो सूईमांगकर इन्हें सीलूंगा, सांध लूंगा, तुरुपलूंगा (तून लूंगा आदि) ॥३४॥
उपधिकाप्रत्याख्यान करने वाले साधु को योग्य आहारादिक के अलाभ में उपवास भी हो जाता हैं इसी का नाम आहार प्रत्याख्यान है
माघ ५६ छ- "तस्सण भिक्खुस्स नो एवं भवति-परिजुन्ने मे वत्थे सूई वा जाइस्सामि संधिस्सामि उक्कसिस्सामि तुण्णिस्सामि वोकंसिस्सामि'' इत्यादि। अर्थातપિતાની સંયમયાત્રાને જીર્ણશીણ આદિ વસ્ત્ર પાત્રો દ્વારા નિર્વાહ કરવાવાળા સાધના ચિત્તમાં એવો વિકલ્પ નથી ઉઠતું કે, આ મારાં વસ્ત્ર જીર્ણ થઈ ગયાં यात सुध भाने माने सीवीस, सांधा, २ मरी 48 . माहि.3४॥
ઉપધિનું પ્રત્યાખ્યાન કરવાવાળા સાધુને એગ્ય આહારાદિકના અભાવમાં ઉપવાસ પણ થઈ જાય છે. આનું નામ આહારપ્રત્યાખ્યાન છે. આ જ વાતને