Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ०३२ प्रमादस्थानवर्णने रागस्य दुःखकारणत्वमाह ५०७ सन् , लोभाविलः परस्य, अदत्तम्-गीतगायकदास्यादिकं वीणावंशादिकं वा सुललितशब्दसम्पादकं वस्तु, आदत्ते-गृह्णाति । व्याख्या प्राग्वत् ॥ ४२ ॥ मूलम्-तण्हाभिभूयस्त अदत्तहारिणो, सँदे अतित्तस्स परिग्गहे थे। मायासं वड्डई लोभदोसा, तत्थावि दुक्खा न विमुंबई से ॥४३ छाया-तृष्णाभिभूतस्य अदत्तहारिणः, शब्दे अवस्य परिग्रहे च ।
___ मायामृषा वद्ध ते लोभदोषात् , तत्रापि दुःखान विमुच्यते सः॥४३॥ टीका-'तण्हाभिभूयस्स' इत्यादि
तृष्णाभिभूतस्य अदत्तहारिणः, शब्दे परिग्रहे च, अतृप्तस्य, लोभदोषात् , वर्द्धते । तत्रापि स दुःग्वात् न विमुच्यते । व्याख्या पूर्ववत् ॥४३॥ विषयमें असन्तुष्ट रहता है अर्थात् जैसे बने वह सुनने को मिले ऐसे ही उपायमें जो रातदिन तत्पर रहता है ऐसा प्राणी (परिग्गहम्मि सत्तोवसत्तोपरिग्रहे सक्तोपसक्तः) प्रथम सामान्यरूप शब्दलें आसक्त अतिवाला बनता है पश्चात् विशेष शब्दोंमें आसक्ति धारण कर लेता है। फिर भी (तुहि न उवेइ-तुष्टिं न उपैति) मनोज्ञ शब्द सुनते २ कभी भी उससे उसको संतोष नहीं होता है। इस प्रकार (अतुद्विदोषेण दुहीअतुष्टिदोषेण दुःखीलन् ) अतुष्टिके दोषसे दुःखित होकर वह फिर (लोभाविले-लोभाविलः) लोभसे बलिन चित्त बनता है और (परस्स अदत्तं आययई-परस्य अदत्तं आदत्ते) इस तरह वह दूसरोंकी गीतगायक दासी आदिकोंको अथवा वीणा वांसुरी आदि सुन्दर गानेके साधनोंको विना पूछे विना दिये ही उठा लेता है ॥४२॥
'तण्हाभि० ' इत्यादि । અસંતુષ્ટ રહે છે, અર્થાત ગમે તે રીતે સાંભળવાનું મળે એવા જ ઉપાયમાં એ रात हिवस शुथायेस २९ छे. या प्राणी परिग्गहम्मि सत्तोवसत्ते-परिग्रहे सतोवसक्तः प्रथम सामान्य३५ शण्मा मासॐ भतिवाणे। मन छे. पछीथी विशेष शमा २रासत मनी लय छे. ५छीथी ५] तुहि न उवेइ-तुष्टि न उपैति મને જ્ઞ શબ્દ સાંભળતાં સાંભળતાં એનાથી તેને કદી પણ સંતોષ થતું નથી मा प्रमाणे अतुद्विदोसेण दुही-अनुष्टिदोषेण दुःखीसन् २मसतुष्ट पाना होषथा मित थईने त पछीथी लोभाविले-लोभाविलः लथी भेसा भनवाणी थने २ छे. मने परस्स अदत्तं आययई-परस्य अदत्तं आददते मारणे भनिनयित्त બનેલો તે બીજાની ગીતગાયક દાસી આદિકેને અથવા વીણા, વાંસળી, આદિ સુંદર એવાં ગાવાનાં સાધનેને વગર પૂછ્યું, વગર આપે, ઉઠાવી લે છે. જરા
" तण्हाभि" त्यादि।