Book Title: Uttaradhyayan Sutram Part 02
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
३६, जीवाजीवविभक्त्याख्यमध्ययनम् ]
[२५३
चतुरिन्द्रियाणां स्वकार्य त्यक्ते सति पुनरन्यस्मिन् काये उत्पद्य पुनश्चतुरिन्द्रियकाये उत्पद्यते, तदोत्कृष्टमन्तरमनन्तकालं, जघन्यतोऽन्तर्मुहूर्तमन्तरं ज्ञेयम् ॥ १५३ ॥ एएसिं वन्नओ चेव, गंधओ रसफासओ । संठाणादेसओ वावि, विहाणाइं सहस्ससो ॥ १५४ ॥
एतेषां चतुरिन्द्रियजीवानां वर्णतो गन्धतो रसतः स्पर्शतः संस्थानादेशतश्चापि सहस्त्रशो विधानानि बहवो भेदा भवन्ति ॥ १५४ ॥
अथ पञ्चेन्द्रियभेदानाह
पंचेंदिया य जे जीवा, चउव्विहा ते वियाहिया ।
नेरइया तिरिक्खा य, मणुआ देवा य आहिया ॥ १५५ ॥
पञ्चेन्द्रियाश्च ये जीवास्ते चतुर्विधा व्याख्याताः, ते पञ्चेन्द्रिया जीवा नैरयिकास्तिर्यञ्चो मनुजाश्च पुनर्देवा आख्यातास्तीर्थकरैर्व्याख्याताः ।। १५५ ॥
'नेरइया सत्तविहा, पुढवीसु सत्सु भवे । पज्जत्तमपज्जत्ता, तेसिं भेए सुणेह मे ॥ १५६ ॥
सप्तसु रत्नप्रभादिषु नरकपृथ्वीषु सप्तविधास्ते नैरयिका भवेयुः, ते पुनर्वैरयिकाः पर्याप्ता अपर्याप्ताश्च सन्ति । सप्त नैरयिका: पर्याप्ताः, सप्त नैरयिका अपर्याप्ताः । एवं चतुर्दशप्रकारांस्तेषां भेदान् 'मे' मम कथयतः सतो यूयं श्रृणुत ॥ १५६ ॥
पूर्वं सप्तनरकपृथ्वीनां स्वरूपमाह
रयणाभा १ सक्कराभा २, वालुयाभा ३ य आहिया ।
पंकाभा ४ धूमाभा ५, तमा ६ तमतमा ७ तहा ॥ १५७ ॥
रत्नानां वैडूर्यादीनामाभा इवाभा यस्याः सा रत्नाभा, रत्नकाण्डस्य भवनपतिभवनस्याभा इवाभा यस्याः सा रत्नाभा १ । शर्करा श्लक्ष्णपाषाणरूपा, तदाकारा आभा यस्याः शर्कराभा २ । वालुका श्लक्ष्णरजः सद्दगाभा यस्याः सा वालुकाभा ३ । पङ्कस्याभेवाभा यस्याः सा पङ्काभा ४ | धूमस्याभेवाभा यस्याः सा धूमाभा, यद्यपि तत्र धूमस्याभावोऽस्ति, तथापि तत्र तदाकारपुद्गलानां परिणामोऽस्तीति धूमाभा ५ । तमः प्रभा तमोरूपान्धकारमयी तमाभा ६ । तमस्तमा, प्रकृष्टं तमस्तमस्तमः, तन्मयी अत्यन्तान्धकारमयीत्यर्थः ७ । सप्तविधनरकपृथ्वीत्वेन तदन्तर्वर्तिनोऽपि नरकजीवाः सप्तधा व्याख्याताः, ते पुनः पर्याप्तापर्याप्तभेदा-च्चतुर्दशधा ज्ञेयाः ॥ १५७ ॥
१ नेरइया सत्तविहा, पुढवीसु सत्तसु भवे । रयणाभसक्कराभा, वालुयाभा य आहिया ॥ १५६ ॥ पंकाभा धूमाभा, तमा तमतमा तहा। इइ नेरइया एए, सत्तहा परिकित्तिया ॥ १५७ ॥ इमे द्वे गाथे अन्यसंस्करणे एवं स्तः ॥

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326