Book Title: Uttaradhyayan Sutram Part 02
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
३६, जीवाजीवविभक्त्याख्यमध्ययनम्]
[२६५ महाशुक्रे भवा महाशुक्राः, सहस्रारे भवाः साहस्राराः, आनते भवा आनताः, तथा प्राणते भवाः प्राणताः, अरणे भवा आरणाश्च, अच्युते भवा अच्युताश्चारणाच्युताः, इत्यमुना प्रकारेण द्वादशविधाः कल्पोपगताः सुरा ज्ञेयाः ॥ २१३ ॥
कप्पाईया य जे देवा, दविहा ते वियाहिया ।
गेविज्जाऽणुत्तरा चेव, गेविज्जा नवविहा तर्हि ॥२१४ ॥ च पुनस्ते कल्पातीता देवास्ते द्विविधा व्याख्याताः, ग्रैवेयका अनुत्तराश्च, तत्र ग्रैवेयका नवविधाः । तत्र ग्रीवा लोकपुरुषस्य त्रयोदशरज्ज्वात्मकस्थानीयप्रदेशः, तत्र ग्रीवायामतीवशोभाकरणहेतव आभरणभूता ग्रैवेया देवावासाः, तत्र भवा देवा ग्रैवेयकास्ते नवप्रकारा ज्ञेयाः ।। २१४॥
तेषां ग्रैवेयकाणां नामानिहिट्ठिमाहिट्ठिमा चेव, हिट्ठिमामज्झिमा तहा । हिट्ठिमोवरिमा चेव, मज्झिमाहिट्ठिमा तहा ॥ २१५ ॥ मज्झिमामज्झिमा चेव, मज्झिमोवरिमा तहा । उवरिमाहिट्ठिमा चेव, उवरिमामज्झिमा तहा ॥ २१६ ॥ युग्मम् ॥
उपरितनषट्कापेक्षया प्रथमेष्वधस्तना अधस्तनाः, चैव पादपूरणे, प्रथमग्रैवयकदेवा : १ ।अधस्तनाश्च मध्यमाश्चाधस्तनमध्यमा द्वितीयौवेयकदेवाः २ । तथाधस्तनोपरि-तनास्तृतीयौवेयकदेवाः३। तथा मध्यमाधस्तना मध्यमस्थ त्रिकापेक्षयाऽधस्तना मध्यमाधस्तनाश्चतुर्थग्रैवेयकदेवाः ४॥२१५॥च पुनर्मध्यममध्यमा मध्यमस्थत्रिकापेक्षया मध्यमा मध्यममध्यमाः पञ्चमग्रैवेयकदेवाः ५ । तथा मध्यमोपरितना मध्यमत्रिकापेक्षयोपरितना मध्यमोपरितनाः षष्ठौवेयकदेवाः ६ । पुनरुपरितनाधस्तनाः, उपरिस्थत्रिकापेक्षयाऽधस्तना उपरितनाधस्तनाः सप्तमग्रैवेयकदेवाः ७। तथोपरितनमध्यमा, उपरितनत्रिकापेक्षया मध्यमा मध्यस्था उपरितनमध्यमा अष्टमग्रैवेयकदेवाः ८ ॥ २१६ ॥ अथ नवमवेयकदेवानां नामोच्यते
उवरिमाउवरिमा चेव, इइ गेविज्जगा सुरा । च पुनरुपरिमोपरिमा उपरिस्थत्रिकापेक्षयोपरिमा उपरिमोपरिमा नवमग्रैवेयकदेवा इत्यमुना प्रकारेण नवग्रैवेयकाः सुरा व्याख्याताः । अथानुत्तरविमानान्याह
विजया वैजयंता य, जयंता अपराजिता ॥ २१७॥

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326