Book Title: Uttaradhyayan Sutram Part 02
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
२७८]
[उत्तराध्ययनसूत्रे-भाग-२ 'तम्हा जिणपण्णत्ते, अणंतागमपज्जवेहि संजुत्ते।
अज्झाए जहजोगं, गुरुप्पसाया अहिज्जिज्जा ॥२॥ तस्मात्कारणाज्जिनप्रज्ञप्तानध्यायान् प्रक्रमादुत्तराध्यायान् यथायोगं गुरुप्रसादादधीयेत । यथायोगमिति, योग, उपधानाधुचितव्यापारस्तमनतिक्रम्येति यथायोगम् । गुरूणां प्रसादश्चित्तप्रसन्नता गुरुप्रसादस्तस्माद्धेतोः पठेत् । कथंभूतानुत्ताराध्यायान् ? अनन्तागमपर्यवैः संयुक्तान्, अनन्ताश्च ते आगमाश्चानन्तागमाः शब्दपरिच्छित्तिप्रकाराः । तथा पर्यावाश्चार्थपर्यवरूपाः, अनन्तागमाश्च पर्यवाश्चानन्तागमपर्यवाः, तैरनन्तागमपर्यवैः, शब्दार्थनयैः पर्यायार्थनयैश्च संयुक्तान् ॥२॥
जोगविहीइ वहित्ता, एए जो लहइ सुत्तअत्थं वा ।
भासेइ य भवियजणो, सो पावइ निज्जरा विउला ॥३॥ स भव्यो विपुलां निर्जरां प्राप्नोति ।स कः? यो योगविधि वहित्वा-योगोपधानतपोऽनुष्ठानविधिं कृत्वैतानुत्तराध्यायान् सूत्रार्थतो लभेत । पश्चाद्गुरुमुखात्सूत्रार्थं लब्ध्वा परं भाषेत, स क्षीणकर्मा भवतीत्यर्थः ॥३॥
जस्साढत्ता एए कहवि, समप्पंति विग्घरहियस्स ।
सो लक्खिज्जइ भव्वो, पुव्वरिसि एव भासंति ॥ ४॥ स मनुष्यो भव्यो मुक्तिगामीति लक्ष्यते, पूर्वर्षयः-पूर्वाचार्या एवं भाषन्ते । स इति कः ? यस्य पुरुषस्य विघ्नरहितस्य-निर्विघ्नस्य सतः कथमपि यत्नेनाप्येते उत्तराध्यायाः 'आढत्ता' पठनायाऽऽरब्धाः सन्तः समाप्यन्ते-सम्पूर्णीभवन्ति स भव्यो भाग्यवान् ज्ञेय इत्यर्थः । भाग्यवतः पुरुषस्यैव निर्विघ्नमेतेऽध्यायाः सम्पूर्णीभवन्ति ।
यतःश्रेयांसि बहुविघ्नानि, भवन्ति महतामपि । इत्युक्तेः ॥ ४ ॥
इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्लभगणिविरचितायां जीवाजीवविभक्तिनामकं षट्त्रिंशमध्ययनम् सम्पूर्णम् ॥३६॥
१ नियुक्तौ क्रमशः गाथे - ५५७ - ५५८ स्तः ।।

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326