Book Title: Uttaradhyayan Sutram Part 02
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
२७६]
[ उत्तराध्ययनसूत्रे-भाग-२ योगस्तं कृत्वा, तता भूत्या-भश्मना मृत्तिकया सूत्रेण वा यत्कर्म तद्भूतिकर्म ; मनुष्याणां तिरश्चां गृहाणां वा रक्षाद्यर्थं कौतुकादिकरणं भूतिकर्म, एतानि सुखार्थं सरसाहारार्थं वस्त्रादिप्राप्त्यर्थं यः साधुः कुर्यात्, स आभियोगिकी भावनां करोति । आभियोगिकीभावनां चोत्पाद्य स आभियोगिदेवत्वेन मृत्वोत्पद्यते इत्यर्थः ।आभियोगदेवा हि देवानामाज्ञाकारिणः किङ्करप्राया दासप्रायाश्च ॥ २६८ ॥
नाणस्स केवलीणं, धम्मायरियस्स संघसाहूणं । माई अवण्णवाई, किदिवसियं भावणं कुणई ॥२६९ ॥ स पुरुषः किल्बिषीं भावनां कुरुते, किल्बिषदेवयोनित्वदायिकां भावनामुत्पादयति । स कः ? यः पुरुषो ज्ञानस्य श्रुतज्ञानस्य तथा श्रुतज्ञानवतोऽवर्णवादी भवति । तथा केवलिनः केवलज्ञानिनः केवलदर्शनस्य वाऽवर्णवादी भवति । तथा यः पुरुषो धर्माचार्यस्य धर्मदायकस्याऽवर्णवादी भवति, अयं जातिहीनः, अयं मूर्खः, अयं कषायीत्याद्याशातनाकृद्भवति । तथा सङ्घसाधूनां सङ्घश्च साधवश्च सङ्घसाधवस्तेषां सङ्घसाधूनामवर्णवादी भवति । तथा पुनर्यो मायी, आत्मनः सतोऽवगुणानाच्छादयति, परेषामसतोऽवगुणान् वक्ति, सतो गुणान्न वक्ति, एतादृशो जीवो मृत्वा किल्बिषिदेवत्वेनोत्पद्यते इत्यर्थः ॥ २६९ ॥
अणुबद्धरोसपसरो, तह य निमित्तंमि होइ पडिसेवी ।
एएहिं कारणेहिं, आसुरियं भावणं कुणइ ॥ २७० ॥ एताभ्यां कारणाभ्यां पुरुष आसुरीं भावनां करोति, असुरनिकायोत्पादिकां भावनां जनयति । एतौ को कारणौ ? इत्याह-यः पुरुषोऽनुबद्धरोषप्रसरः, अनुबद्धश्चिरकालस्थायी रोषप्रसर:-क्रोधप्रसरो यस्य सोऽनुबद्धरोषप्रसरः, तथा यः पुरुषो निमित्तेऽतीतानागतवर्तमानरूपे त्रिविधे निमित्ते विषये, अथवा निमित्ते भूमान्तरिक्षादिके प्रतिसेवी भवति,कारणं विनापि शुभाशुभनिमित्तप्रयोक्ता भवति, स मृत्वाऽसुरत्वेनोत्पद्यते इति भावः ॥ २७० ॥
सत्थग्गहणं विसभक्खणं च, जलणं जले पवेसो य ।
अणायारभंडसेवा, जम्मणमरणाणि बंधंति ॥२७१ ॥ यः शस्त्रग्रहणम्, शस्त्राणां खड्गारिकादीनामात्मवधार्थमुदरादौ ग्रहणं शस्त्रग्रहणम्, तथा विषभक्षणं तालुपुटादिकालकूटानामदनम्, तथा ज्वलनमग्निप्रवेशकरणम्, तथा जले प्रवेशकरणं कूपवाप्यादौ बूडनम्, पर्वतादिभ्यः पतनं च शब्दाद् गृह्यते । पुनरनाचार भाण्डसेवा, एतानि कारणानि कुर्वन्तो जना जन्ममरणकारणानि बध्नन्ति, संसारभ्रमणमुत्पादयन्तीत्यर्थः । अत्राचारः शास्त्रोक्तव्यवहारः, न आचारोऽनाचारस्तेन भाण्डस्योपकरणस्य सेवा हास्यमोहादिभिः परिभोगोऽनाचारभाण्डसेवा । इयमपि क्लेशोत्पादनादनन्तरभवोत्पादिकेत्यर्थः । एतेन चोन्मार्गप्रतिपत्त्या सन्मार्गविप्रतिपत्तिराक्षिप्ता, तथा चार्थतो मोहीभावनोक्ता यतस्तल्लक्षणं चेदम्

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326