Book Title: Uttaradhyayan Sutra
Author(s): Sudharmaswami, Lakshmivallabh Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 5
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ १ ॥ 9000 www.kobatirth.org ॥ श्री जिनाय नमः ॥ ॥ अथ श्री उत्तराध्ययनसूत्र सटीकं प्रारभ्यते ॥ (मूलकर्ता — श्रीसुधर्मास्वामी, टीकाकार — श्रीलक्ष्मीवल्लभसूरिः ) ( द्वितीयावृत्तिः ) छपावी प्रसिद्ध करनार पण्डित श्रावक हीरालाल हंसराज - (जामनगरवाळा.) अर्हतो ज्ञानभाजः सुरवरमहिताः सिद्धिसौधस्थ सिद्धाः । पंचाचारप्रवीणाः प्रगुणगुण| धराः पाठकाश्चागमानां ॥ लोके लोकेशवंयाः सकलयतिवराः साधुधर्माभिलीनाः । पंचाप्येते सदाता विदधतु कुशलं विघ्ननाशं विधाय ॥ १ ॥ श्रीवीरं क्षीरसिंधूदकविमलगुणं मन्मथारिप्रघातं । श्रीपार्श्व विघ्नवल्लीवनदलनविधौ विस्फुरत्कांतिधारं ॥ सानंदं चंद्रभूत्या हतवचनरसं दत्तवर्णबोधं । वंदेऽहं भूरिभक्त्या त्रिभुवनमहितं वाङ्मनः काययोगेः ॥ २ ॥ उत्तराध्ययनसूत्रवृत्तयः । संति यद्यपि जगत्यनेकशः ॥ मुग्धहृत्सदनवोघदीपिकां । दीपिकामिव तनोम्यहं पुनः For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 5000000359090 सटीकं ॥ १ ॥

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 1306