SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ १ ॥ 9000 www.kobatirth.org ॥ श्री जिनाय नमः ॥ ॥ अथ श्री उत्तराध्ययनसूत्र सटीकं प्रारभ्यते ॥ (मूलकर्ता — श्रीसुधर्मास्वामी, टीकाकार — श्रीलक्ष्मीवल्लभसूरिः ) ( द्वितीयावृत्तिः ) छपावी प्रसिद्ध करनार पण्डित श्रावक हीरालाल हंसराज - (जामनगरवाळा.) अर्हतो ज्ञानभाजः सुरवरमहिताः सिद्धिसौधस्थ सिद्धाः । पंचाचारप्रवीणाः प्रगुणगुण| धराः पाठकाश्चागमानां ॥ लोके लोकेशवंयाः सकलयतिवराः साधुधर्माभिलीनाः । पंचाप्येते सदाता विदधतु कुशलं विघ्ननाशं विधाय ॥ १ ॥ श्रीवीरं क्षीरसिंधूदकविमलगुणं मन्मथारिप्रघातं । श्रीपार्श्व विघ्नवल्लीवनदलनविधौ विस्फुरत्कांतिधारं ॥ सानंदं चंद्रभूत्या हतवचनरसं दत्तवर्णबोधं । वंदेऽहं भूरिभक्त्या त्रिभुवनमहितं वाङ्मनः काययोगेः ॥ २ ॥ उत्तराध्ययनसूत्रवृत्तयः । संति यद्यपि जगत्यनेकशः ॥ मुग्धहृत्सदनवोघदीपिकां । दीपिकामिव तनोम्यहं पुनः For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 5000000359090 सटीकं ॥ १ ॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy