Book Title: Tattvartha Sutra
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 781
________________ + KAKKARAN नाण्युत्तरस्यामिति । तदेवं मूलपद्मस्य त्रयः पद्मपरिवेपा अभूवन् , अन्येऽपि च त्रयो विद्यन्त इति तत्प्रतिपादनार्थमाह-से णं प्रतिपत्तौ पउमें इत्यादि, तत् पचमन्यैरनन्तरोक्तपरिक्षेपत्रिकव्यतिरिक्तनिभिः पद्मपरिवेपैः 'सवेतः' सवोंसु दिक्षु 'समन्ततः' सामस्त्येन x नीलवरहै संपरिक्षिप्तं, तद्यथा-अभ्यन्तरेण मध्यमेन वाह्येन च, तत्राभ्यन्तरे पद्मपरिक्षेपे सर्वसत्यया द्वात्रिंशत्पद्मशतसहस्राणि प्रज्ञप्तानि ॐदाधि० ३२०००००, मध्ये पद्मपरिक्षेपे चत्वारिंशत् शतसहस्राणि ४००००००, बाह्ये पद्मपरिक्षेपेऽष्टाचत्वारिंशत्पशतसहस्राणि उद्देशः २ ४८००००० प्रज्ञप्तानि । 'एवमेव' अनेनैव प्रकारेण 'सपुवावरेणं'ति सह पूर्व यस्य येन वा सपूर्व सपूर्व च तद् अपरं च सपू- सू० १४९ वापरं तेन, पूर्वापरसमुदायेनेत्यर्थः, एका पाकोटी विंशतिश्व पद्मशतसहस्राणि भवन्तीत्याख्यातं मया शेपैश्च तीर्थकृद्भिः, एतेन सर्वतीर्थकतामविसंवादिवचनतामाह, कोट्यादिका च सक्या स्वयं मीलनीया, द्वात्रिंशदादिशतसहस्राणामेकत्र मीलने यथोक्तसङ्ख्याया अवश्य भावात् ॥ सम्प्रति नामान्वर्थ पिपृच्छिपुराह-से केणद्वेणं भंते!' इत्यादि, अथ केनार्थेनैवमुच्यते नीलवइदो नीलवन्इदः ? इति, भगवानाह-गौतम! नीलव-हदे तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहूनि 'उत्पलानि' पनानि यावत्सहस्रपत्राणि नीलव-हदप्रभाणि-नीलवन्नाम हृदाकाराणि 'नीलवद्वर्णानि' नीलवन्नामवर्पधरपर्वतस्तद्वर्णानि नीलानीति भावः, नीलवनामा च नागकुमारेन्द्रो नागकुमारराजो महर्दिक इत्यादि यमकदेववभिरवशेपं वक्तव्यं यावद्विहरति, ततो यस्मात्तद्गतानि पद्मानि नीलबद्वर्णानि नीलवन्नामा च तदधिपतिर्देवस्ततस्तद्योगादसौ नीलवन्नामा इदः, तथा चाह-से एएणडेण'मित्यादि ॥ कहि णं भंते ! नीलवंतदहस्से'त्यादि राजधानीविषयं सूत्रं समस्तमपि प्राग्वत् ॥ ॥२९ ॥ नीलवंतदहस्स णं पुरथिमपञ्चस्थिमेणं दस जोयणाई अबाधाए एस्थ णं दस दस कंचणगप

Loading...

Page Navigation
1 ... 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824