SearchBrowseAboutContactDonate
Page Preview
Page 781
Loading...
Download File
Download File
Page Text
________________ + KAKKARAN नाण्युत्तरस्यामिति । तदेवं मूलपद्मस्य त्रयः पद्मपरिवेपा अभूवन् , अन्येऽपि च त्रयो विद्यन्त इति तत्प्रतिपादनार्थमाह-से णं प्रतिपत्तौ पउमें इत्यादि, तत् पचमन्यैरनन्तरोक्तपरिक्षेपत्रिकव्यतिरिक्तनिभिः पद्मपरिवेपैः 'सवेतः' सवोंसु दिक्षु 'समन्ततः' सामस्त्येन x नीलवरहै संपरिक्षिप्तं, तद्यथा-अभ्यन्तरेण मध्यमेन वाह्येन च, तत्राभ्यन्तरे पद्मपरिक्षेपे सर्वसत्यया द्वात्रिंशत्पद्मशतसहस्राणि प्रज्ञप्तानि ॐदाधि० ३२०००००, मध्ये पद्मपरिक्षेपे चत्वारिंशत् शतसहस्राणि ४००००००, बाह्ये पद्मपरिक्षेपेऽष्टाचत्वारिंशत्पशतसहस्राणि उद्देशः २ ४८००००० प्रज्ञप्तानि । 'एवमेव' अनेनैव प्रकारेण 'सपुवावरेणं'ति सह पूर्व यस्य येन वा सपूर्व सपूर्व च तद् अपरं च सपू- सू० १४९ वापरं तेन, पूर्वापरसमुदायेनेत्यर्थः, एका पाकोटी विंशतिश्व पद्मशतसहस्राणि भवन्तीत्याख्यातं मया शेपैश्च तीर्थकृद्भिः, एतेन सर्वतीर्थकतामविसंवादिवचनतामाह, कोट्यादिका च सक्या स्वयं मीलनीया, द्वात्रिंशदादिशतसहस्राणामेकत्र मीलने यथोक्तसङ्ख्याया अवश्य भावात् ॥ सम्प्रति नामान्वर्थ पिपृच्छिपुराह-से केणद्वेणं भंते!' इत्यादि, अथ केनार्थेनैवमुच्यते नीलवइदो नीलवन्इदः ? इति, भगवानाह-गौतम! नीलव-हदे तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहूनि 'उत्पलानि' पनानि यावत्सहस्रपत्राणि नीलव-हदप्रभाणि-नीलवन्नाम हृदाकाराणि 'नीलवद्वर्णानि' नीलवन्नामवर्पधरपर्वतस्तद्वर्णानि नीलानीति भावः, नीलवनामा च नागकुमारेन्द्रो नागकुमारराजो महर्दिक इत्यादि यमकदेववभिरवशेपं वक्तव्यं यावद्विहरति, ततो यस्मात्तद्गतानि पद्मानि नीलबद्वर्णानि नीलवन्नामा च तदधिपतिर्देवस्ततस्तद्योगादसौ नीलवन्नामा इदः, तथा चाह-से एएणडेण'मित्यादि ॥ कहि णं भंते ! नीलवंतदहस्से'त्यादि राजधानीविषयं सूत्रं समस्तमपि प्राग्वत् ॥ ॥२९ ॥ नीलवंतदहस्स णं पुरथिमपञ्चस्थिमेणं दस जोयणाई अबाधाए एस्थ णं दस दस कंचणगप
SR No.010804
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages824
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy