Book Title: Tattvartha Sutra
Author(s):
Publisher: ZZZ Unknown
View full book text
________________
6156456
३ प्रतिपत्ती काञ्चनपर्वताधि० उद्देशः २ सू० १५०
कंचणगपव्वता दस २ एकप्पमाणा उत्तरेणं रायहाणीओ अण्णमि जंबुद्दीवे । कहिणं भंते!
चंददहे एरावणबहे मालवंतद्दहे एवं एकेको णेयव्वो ॥ (सू० १५०) . 'नीलवंतदहस्स ण'मित्यादि, नीलवतो इदस्य 'पुरथिमपञ्चत्थिमेणं ति पूर्वस्या पश्चिमायां च दिशि प्रत्येक दश दश योज-1 नान्यबाधया कृत्वेति गम्यते, अपान्तराले मुक्त्वेति भावः, दश दश काञ्चनपर्वता दक्षिणोत्तरश्रेण्या प्रज्ञप्ताः, ते च काचनकाः पर्वताः प्रत्येकमेकं योजनशतमूर्द्धमुञ्चैस्त्वेन पञ्चविंशतियोजनान्युद्वेधेन मूले एक योजनशतं विष्कम्भेन मध्ये पश्चसप्ततियोजनानि विष्क-% म्भेन उपरि पञ्चाशद्' योजनानि विष्कम्भेन, मूले त्रीणि पोडशोत्तराणि योजनशतानि ३१६ किश्चिद्विशेपाधिकानि परिक्षेपेण मध्ये ॐ वे सप्तविंशे योजनशते २२७ किञ्चिद्विशेपोने परिक्षेपेण उपर्येकमष्टापञ्चाशं योजनशतं १५८ किश्चिद्विशेपोनं परिक्षेपेण, अत एव
मूले विस्तीर्णा मध्ये सहिप्ता उपरि तनुकाः अत एव गोपुच्छसंस्थानसंस्थिताः सर्वासना कनकमयाः 'अच्छा जाव पडिरूवा' इति * प्राग्वत् । तथा प्रत्येक प्रत्येक पावरवेदिकया परिक्षिप्ता: प्रत्येक प्रत्येक वनपण्डपरिक्षिप्ताश्य, पावरवेदिकावनपण्डवणेनं प्राग्वत् ॥
'तास णमित्यादि, तेषां काञ्चनपर्वतानामुपरि बहुसमरमणीया भूमिभागाः प्रज्ञप्ताः, तेषां च वर्णनं प्राग्वत्तावद्वक्तव्यं यावत्तृणानां मणाना च शब्दवणेनमिति ॥ 'तेसि णमित्यादि, तेपां बहुसमरमणीयानां भूमिभागानां बहुमध्यदेशभागे प्रत्येक प्रत्येक प्रासादावतसकाः प्राप्ताः, प्रासाद्वक्तव्यता यमकपर्वतोपरि प्रासादावतंसकयोरिव निरवशेपा वक्तव्या यावत्सपरिवारसिंहासनवक्तव्यतापरिसमाप्तिः ।। सम्प्रति नामान्वथै पिच्छिपुरिदमाह-से केणटेण'मित्यादि प्राग्वन्नवरं यस्मादुत्पलादीनि काचनप्रभानि काश्चननामानश्च देवास्तत्र परिवसन्ति ततः काञ्चनप्रभोत्पलादियोगात् काचनकाभिधदेवखामिकत्वाच ते काञ्चनका इति, तथा चाह-से एएणडे
W
॥२९
॥

Page Navigation
1 ... 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824